This page has not been fully proofread.

४१
 
त्याख्या नाम यस्य तम् । गिरिमधिवसेरिति । 'उपान्वध्याङ्वस; '
इति सप्तम्यर्थे कर्मत्वात् द्वितीया । तत्र विदिशापुरे। विश्रामहेतोः
'अध्वश्रमविनोदनान्निमित्तात् । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः '
इति वृद्धिप्रतिषेधाद्विश्रमेति वक्तव्यम्; विश्रामेति रूपसिद्धिर्लक्षणा-
न्तरेणेति ज्ञेयम् । मद्दता श्रमेण परगृहोपसर्पणे त्रपापि त्वया न
कार्या; यत्र न सत्कारः तत्रैव तस्याः सावकाशत्वात् । अत्र तु प्रत्युः
तेत्याइ- त्वत्संपर्कात् चिराभिलषितात् अचिन्तितोपनतात् प्रिय-
सुहृदस्तव समागमात्, उपचितप्रइर्षतया रोमाञ्चकञ्चुकितमिवो-
त्प्रेक्ष्यमाणम् । अप्रौढपुष्पैः अपरिणतमुकुलैः, कुड्मलानामेव पुल-
कसाम्यप्रसिद्धेः । पण्यस्त्रीणां वारविलासिनीनाम् संभोगोपकरणभूत-
विविधकुसुमाङ्गरागपटवासादिसौरभं मुखेनोद्वमद्भिर्दरीगृहैः। नागरा-
णां नगरवासिनाम्। उद्दामानि विशृङ्खलानि, विशृङ्खलत्वं नाम निर-
तिशयविभूतिसंभारभूषितनिर्यन्त्रणस्मरव्यापारपारगत्वम्; 'यौवनम-
फलं दरिद्रस्य' इत्युक्तत्वात् । एतेन सुरभिपरिमलाघ्राणेनैव भमस्ते
गमिष्यतीति द्योत्यते । अत्रोत्प्रेक्षा उदात्तं चालंकारः ॥ २५ ॥
विश्रान्तः सन्न्रज बननदीतीरजानां निषिञ्च-
बुधानानां नवजलकणैर्यूथिकाजालकानि ।
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
 
प्रथमाश्वासः ।
 
1
 
छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥
अथ विश्रान्तस्य सेतिकर्तव्यं गमनं विदधानो मध्येमार्गमानुष-
ङ्गिकरसान्तरप्रतिपादनेन प्ररोचयति- विश्रान्तः सन्निति । वन-
-