This page has not been fully proofread.

प्रथमाश्वासः ।
 
३९
 
इति चटकाभिधाने हलायुधः । आकुलाः वाचाटचटुलकरटचटक-
परिपाटीचलितविटपतया क्षोभवन्तः ग्रामेषु चैत्याः शिलादिबद्ध-
मूलाः पूजिताः प्लक्षाश्वत्थादयः पादपाः येषु । 'चैत्यं चिताङ्के
बुद्धाने उद्देशद्रौ सुरालये' इति वैजयन्ती । 'पोटायुवतिस्तोक-
कतिपयगृष्टिधेनुवशा' इत्यादिसूत्रेण समासे कतिपयशब्दस्योत्तरपद•
त्वविधानाद्दिनकतिपयेति वक्तव्ये प्रायिकत्वान्नोक्तम्, 'कतिपयपुर-
स्वाम्ये पुंसाम्' इति हरिवचनाच्च । अत्र स्वभावोक्तिरलंकारः ॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
 
गत्वा सद्यः फलमतिमहत्कामुकत्वस्य लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्ता-
सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्म्याः ॥
 
अथ जललवमुच इति जलमोक्षणस्य प्रसङ्गात्तन्मोक्षणलघोस्तव
सलिलपानमपेश्चितम् ; तच्च तत्र वेत्रवत्यां भविष्यतीति प्रतिपादम-
ति-- तेषां दिक्ष्विति । दिगन्तरप्रसिद्धविदिशासंज्ञां दशार्णदेशा-
नां संबन्धिनीं महानगरीम् । 'लक्षणं वार्षिके चिहे नाम्नि मुद्राङ्ग-
संपदोः' इति वैजयन्ती । सद्यः गमनानन्तरमेव । अतिमहत् प्रयो-
जनान्तरेभ्यो विशिष्टत्वात् । मुस्लानतृष्णायाः,
विषयरसिकतायाश्चं। लब्धा लप्स्यते, त्वयेति शेषः । लब्धेति,
कर्मणि लुड़न्तमिदं रूपम् । लब्ध्वेति क्त्वान्तः पाठ; तदा लब्ध्वा
पास्यसीत्यन्वनः । तदिति, उत्तरवाक्यगतयच्छन्दबलादायाति ।
यत्तंदित्यत्र यच्छब्दः पयः परामृशति । यच्छन्दनिकटवर्तित्वात्त-
Ts