This page has not been fully proofread.

प्रथमाश्वासः ।
 
३७
 
तु सारङ्गा गजा इति केचित्, 'करीव सिक्तं पृषतैः पयोमुचां शुचि-
व्यपाये वनराजिपल्वलम्' इत्युक्तत्वात् । अत्र प्रमाणं मृग्यम् ।
जललवमुचः लोकसुखानुरोधेन शनैः शनैर्वर्षतः । सूचयिष्यन्ति ज्ञापयि-
य्यन्ति, 'मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिशं समबोधयन्माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि' इति -
वत् । काव्यलिङ्गमलंकारः ॥ २१ ॥
 
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः
कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते
शुलापा: सजलनयनैः स्वागतीकृत्य केका
प्रत्युद्यातः कथमिव भवान्गन्तुमाशु व्यवस्येत् ॥
अथास्य कालक्षेपं संभाव्य उक्तिमङ्गयानुमोदमान इव निषेधति-
उत्पश्यामीति । उत्पश्यामि संभावयामि । सखे निर्व्याजप्रेमास्पद ।
मत्प्रियार्थे यियासोः ईदृशस्य व्यसनविह्वलस्य मम प्रीतिद्देतोर्जिंग:
मित्रतः । सखे इति, मत्प्रियार्थमिति च, विलम्बस्य स्वप्नेऽप्यचिन्तः
नीयतां द्योतयति । कालक्षेपं प्रकृतकार्यानुपयोगेन कालस्य यापनम् ।
ककुभसुरभौ तदात्वोन्मीलदर्जुनमञ्जरीसौरभ्याधिवासिते। 'इन्द्रङ्का
ककुभोऽर्जुनः' इत्यमरः । एतद्विलम्बने हेतुः । पर्वते पर्वत इति ।
मध्येमार्गे पर्वतानां बहुत्वात् प्रतिपर्वतं क्षणं क्षणमवस्थानेऽपि मइतः
कालस्यातिक्रमापत्तिरिति भावः । अन्यंच तस्मादपि दुर्लङ्गं विलम्ब
हेतुमाइ— शुक्लापाङ्गैरिति । 'शुक्लापाङ्गः शिखावलः' इति वैज-
यन्ती । सजलनयनैः चिरसंदर्शनसंभृतानन्दबाष्पविन्दुभिः संस्त-
.