This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
३५
 
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां

रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥
 
२०॥
 
अनन्तरकरणीयमाद्द- तखास्तिह-- तस्यास्तिक्तैरिति । 'कटुतिक्तकषायास्तु

सौरभ्येऽपि प्रकीर्तिताः' इत्यमरः । वासितं परिमलितम् । वान्तवृष्टि-

रिति पूर्वोक्तानुबावादः । तोयमादायेति, तदादानस्यावश्यकर्तब्व्यतां

द्योतयति । जम्बूकुञ्जप्रतिहृतरयं जम्बूलतामण्डपास्फालनस्खलितवे-
"
 

गम् । अनेन लाघवमुक्तम् । 'रंहस्तरसी तु रयः स्यदः ' इत्यमरः ।

अन्तःसारम् अभ्यन्तरसंपन्नबलम् 'सारो बले स्थिरांशेऽर्थे पुमा-

न्न्याय्ये वरे त्रिषु' इति वैजयन्ती । जलभरगर्भतया जातगौरव-

मित्यर्थः । घनेति । घनत्वमपि तव तदानीं व्यक्तं भविष्यतीति भावः ।

तुलयितुं स्वच्छन्दतो यत्र कुत्रचिन्नयनाय चलयितुम्, परिच्छेत्तुं वा ।

त्प्राणसुहृदः पवनस्य मय्यवशाज्ञा कथं भाविनीति चेत्तत्राह
--
रिक्त इति । सामान्येन शून्यतापर्यायोऽपि रिक्तशब्दोऽर्थाद्दूद्रविणदा-
रिद्र्द्

रिद्र्
यं लक्षयति। सर्वः सर्वदा माननीयो सुहृत् भ्राता पिता बन्धुर्गुरु-

रित्यादिरपि । हि शब्दः प्रसिद्धौ । लघुः अवमानपदम्, 'लघुता

नियता निरायतेः ' इतिवत् । पूर्णता अत्रार्थाद्धनसमृद्धिं लक्षयति ।

गौरवाय बहुमानाय,
'ब
'वपुर्विशेषेष्वतिगौरवाः क्रियाः' इतिवत् ।

अत्र च पुष्टकामुकोपभोग्यायाः कस्याश्चिद्गणिकाया निकृष्टकुट्टिनी-

विघ्नितमपि निजवैदग्ध्वान्निधुवनमनुभूय झटित्यपसरतो जनैरपरिच्छे-

द्यगभीरवृत्तेर्विटस्य समाधिरनुसंधेयः । 'कृतशुद्धेः क्रमात्पीततोयादेः

पथ्यभोजिनः । वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः' इति