This page has not been fully proofread.

प्रथमाश्वासः ।
 
३५
 
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥
 
अनन्तरकरणीयमाद्द- तखास्तितैरिति । 'कटुतितकषायास्तु
सौरभ्येऽपि प्रकीर्तिताः' इत्यमरः । वासितं परिमलितम् । वान्तवृष्टि-
रिति पूर्वोक्तानुबादः । तोयमादायेति, तदादानस्यावश्यकर्तब्यतां
द्योतयति । जम्बूकुञ्जप्रतिहृतरयं जम्बूलतामण्डपास्फालनस्खलितवे-
"
 
गम् । अनेन लाघवमुक्तम् । 'रंहस्तरसी तु रयः स्यदः ' इत्यमरः ।
अन्तःसारम् अभ्यन्तरसंपन्नबलम् 'सारो बले स्थिरांशेऽर्थे पुमा-
न्न्याय्ये वरे त्रिषु' इति वैजयन्ती । जलभरगर्भतया जातगौरव-
मित्यर्थः । घनेति । घनत्वमपि तव तदानीं व्यक्तं भविष्यतीति भावः ।
तुलयितुं स्वच्छन्दतो यत्र कुत्रचिन्नयनाय चलयितुम्, परिच्छेत्तुं वा ।
मप्राणसुहृदः पवनस्य मय्यवशा कथं भाविनीति चेत्तत्राह–
रिक्त इति । सामान्येन शून्यतापर्यायोऽपि रिक्तशब्दोऽर्थाद्दूविणदा-
रिद्र्द्यं लक्षयति। सर्वः सर्वदा माननीयो सुहृत् भ्राता पिता बन्धुर्गुरु-
रित्यादिरपि । हिशब्दः प्रसिद्धौ । लघुः अवमानपदम्, 'लघुता
नियता निरायतेः ' इतिवत् । पूर्णता अत्रार्थाद्धनसमृद्धिं लक्षयति ।
गौरवाय बहुमानाय,
'बपुर्विशेषेष्वतिगौरवाः क्रियाः' इतिवत् ।
अत्र च पुष्टकामुकोपभोग्यायाः कस्याश्चिद्गणिकाया निकृष्टकुट्टिनी-
विघ्नितमपि निजवैदग्ध्वान्निधुवनमनुभूय झटित्यपसरतो जनैरपरिच्छे-
द्यगभीरवृत्तेर्विटस्य समाधिरनुसंधेयः । 'कृतशुद्धेः क्रमात्पीततोयादेः
पथ्यभोजिनः । वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः' इति