This page has not been fully proofread.

मेघसंदेशे
 
परिहरति । पाथ परिहरन्निति । तदाघातशङ्कायामपथेनापि गन्तव्य-
मिति भावः । स्थूलहस्तावलेपान् प्रतिगजधिया समराय वा, गिरि-
तटबुद्धया वप्रक्रीडनार्थ वा, समाक्रष्टुं प्रसरतां महतां शुण्डाद-
ण्डानां मदभरजनितान् यत्किंचित्कारितालक्षणान् व्यापारान्; यथा
कुमारसंभवे– 'तदीयास्तोयदेष्वद्य पुष्कलावर्तकादिषु । अभ्य-
स्यन्ति तटाघातं निर्जितैरावता गजाः' इति । अत्र प्रथमपादे संदे-
हालंकारः । अन्यत्र स्वभावोक्तिः ॥ १४ ॥
 
२८
 
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-
द्वल्मीकाग्रात्मभवति धनुः खण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
 
बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥
 
अथ मध्येमार्गकथनं गमनसमये प्रशस्तं दैवत एवोपपन्नं किमपि
मङ्गलमवलोक्य तदुद्धर्षणायाह – रत्नेति । रत्नच्छायाव्यतिकरः
व्यामिश्रितानां वज्रादीनां विचित्राणां नवानां रत्नानां संकीर्णः प्रभाप्र-
रोहसंदोह इवेत्यर्थः, इन्द्रधनुषो नानावर्णत्वात् । प्रेक्ष्यं पुरस्तात्
अग्रतो भवता दृष्टिर्देयेत्यर्थः । दर्शनीयमिति धनुषो विशेषणम् ।
वल्मीकाग्रादपि पाकशासनशरासनोदयः । उक्तं च संहितायाम् –
'जलमध्येऽनावृष्टिर्भुवि सस्यवधस्तरूस्थिते व्याधिः । वल्मीके शस्त्रभयं
निशि सचिववधाय धनुरैन्द्रम्' इति । खण्डं अपूर्णस्वरूपम्, उत्प-
द्यमानदशाकत्वात् । आखण्डल: इन्द्रः । अतितरामिति । पूर्वमेव