This page has been fully proofread once and needs a second look.


इति । अवन्ध्यां अशून्यां कृषिमुखतत्तत्कार्यव्यापृतकृषी चलादिसंकुलां
नानाविधसस्यप्रसवयोग्याम्' कृष्यादिचोदनालक्षणत्वाद्गर्जितस्य ।
श्रवणसुभगं निदाघदाहकदर्थितानां जनानामपेक्षायां संनिकृष्टवृष्टिसुख-
सूचकतयोदीर्णत्वात्कर्णामृतायमानम्। मानसोत्काः पङ्काङ्कितवसुधाङ्क-
णरिङ्खणातङ्कशङ्कया कलुषनवोदककबलितकमलषण्डखण्डितमदतया
सर्वर्तुसुखं निजराजधानीं मानसं सरोऽभिगन्तुम् उत्सुकाः ।
'उत्क उत्कण्ठितः प्रोक्तः' इति हलायुधः । आ कैलासादिति, मध्ये
विच्छेदाभाव उक्तः ; त्वद्यात्रावधिभूतः कैलास एव तेषामप्यवधि-
रित्यर्थः । बिसकिसलयच्छेदपाथेयवन्तः अकठोरमृणालशकलरूप-
पथ्यशनशालिनः । बिसकिसलयं बिसाङ्कुरम् ; तथा चोत्तररामच-
रिते-- 'येनोद्गच्छद्बिसकिसलयस्निग्धदन्ताङ्कुरेण' इति । पथि
भोजनार्थे संगृहीतमन्नं पाथेयम्; यथा किराते-- 'जग्राह पाथेय-
मिवेन्द्रसूनुः' इति । संपत्स्यन्त इति । अहो ते दैवानुकूल्यम्; यद-
नायासेन गुणवत्सहायसंपदिति भावः । नभसि, द्राघीयसि निर्जने
गगनाध्वनि एकाकिनो गमनमयुक्तमिति भावः; 'एको न गच्छे-
दध्वानम्' इति स्मृतेः । राजहंसा इति, विहगश्रेष्ठत्वात् गुणवत्त्वं
तेषां ध्वनति । 'अनुप्लवश्चानुचरः सहायोऽभिसरः समाः' इत्यमरः ।
विरुद्धानामपि हंसानां सहायतोक्तिः, वर्षकलुषितजलाशयमात्रे तेषां
द्वेषात् जलधरेण सह साक्षाद्विरोधाभावात् समानदेशगमनाच्चेति
मन्तव्यम् । अत्र स्वभावोक्तिरलंकारः ॥ ११ ॥
 
आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्य्स शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।