This page has not been fully proofread.

२२
 
मेघसंदेशे
 
आशा, सैव बन्धो निगलः, अथवा तया बन्धनम् । कुसुमसदृश-
प्राणं प्राणः बलम् ! 'प्राणस्तु प्रणये जीवे जीविते परमात्मनि ।
इन्द्रिये वायुभेदे च बलान्तर्यामिणोरपि' इति वैजयन्ती । पुष्प-
तुल्यबलम् अतिसुकुमारम् । अपिर्विरोधे । अङ्गनानां मुदुप्रकृतीनां
स्त्रीविशेषाणाम् । सद्य:पातप्रणयि यस्मिन्क्षणे दुःखप्राप्तिः, तत्क्षण
एव पाते नाशे प्रणयि बद्धोद्योगम् । हृदयं मनसोऽधिष्ठानभूतं
हृत्पुण्डरीकम् । रुणद्धि निवारयति, स्फुटनादिति शेषः । अन्यथा
स्फुटत्येव ; यथा कादम्बर्याम् – 'चन्द्रापीडस्य स्वभावसरसं हृदय-
मस्फुटत् ' इति । यदि निधिपतिरवधिं न व्यधास्यत्, तदावयो-
स्तदानीमेव हृदयं स्फुटितमभविष्यत् ; नातिदीर्घस्यावधेः संभवा-
त्समागमाशातन्तुसंदानितहृदयतया अहमेव तस्या अभ्यव्यापत्ति
निश्चिनोमीत्यर्थः । अर्थान्तरन्यासोऽलंकारः ॥ १० ॥
 
कर्तुं यच्च प्रभवात महीमुच्छिलीन्ध्रामवन्ध्यां
तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ।
आ कैलासाद्धिसकिसलयच्छेदपाथेयवन्तः
 
संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥
दूरं गच्छतस्तव संलापादिना विनोदनाय निरायासमेव सहचरा
अपि संपत्स्यन्त इत्याइ– कर्तु यच्चेत्यादि । चकारो वाक्यार्थ-
समुच्चये । प्रभवति परानपेक्षया शक्तं भवति । महीं भूमात्रमेव, न
पुनर्देशविशेषम् । उच्छिलीन्भ्राम् उद्भिन्नकन्दलकुसुमाम्; यथा
माघे–'नवकदम्बरजोरुणिताम्बरैरधिपुरुन्ध्रि शिलीन्ध्रसुगन्धिभिः ।'