This page has been fully proofread once and needs a second look.


पूर्वे तत्प्रयोजनप्रतिपादनं गमनरसापादनार्थम् । अथ प्रस्तुत-
स्वार्थसिद्धिमाह-- तामिति । तां प्रस्तुताम् । चकारः फलान्तरस-
मुच्चये । अवश्यम् अव्यभिचारेण । दिवसगणनातत्परां न तु मासग-
णनातत्पराम् । अनेनैतदुक्तं भवति-- विरहावधिभूतस्य संवत्सरस्य
प्रथमदिवसादारभ्य निर्विनोदतया सुदुस्तरे यत्नादतिवाहिते दिवसे,
अयं तावत्प्रथमो दिवसोऽतीतः, अयमपि द्वितीयोऽतीत इत्येवम-
नुदिनं संख्यानैकहृदयाम् । इदमाशाबन्धनिबन्धनमुक्तं वेदितव्यम् ।
एकपत्नीं पतिव्रतामिति दिवसगणनाहेतुः ; साध्वीनां पतिविषय-
चिन्तैव, नान्या काचिदिति भावः । अव्यापन्नाम् अत्र व्यापदिति
विरहविकसितकुसुमशरहेतुकः शरीरापाय उच्यते, आपदन्तरासंभवा-
त्तादृशाम्; तथा च कुमारसंभवे-- 'यौवनान्तं वयो यस्मिन्नातङ्कः
कुसुमायुधः' इति । तद्रहिताम् । अविहतगतिः चण्डतरमण्डलप-
वनखण्डितदेहत्वादिभिर्विघ्नैरनुपहतगमनः । अनेनान्यतरवैकल्येऽपि
गमनवैफल्यशल्यापातः सूचितः । द्रक्ष्यसि विलोकयिष्यसि । भ्रातृ-
जायां निरन्तरस्नेहयन्त्रितत्वात् सखित्वाच्चाहं परमोपकारिणस्तव
धर्मतो भ्रातैव, ततस्तां मम धर्मपत्नीं रघुवीरसारलक्षणो लक्ष्मण इव
जानकीं द्रष्टुमर्हस्त्वमिति द्योत्यते । ततश्च तस्याः शीलसंपत्, द्रष्टुश्च
जितेन्द्रियत्वम्, स्वस्य तस्मिन् विश्वासातिशयनिदानं सौहार्दातिश-
यभूमिश्च प्रतीयते । तथा चोक्तम्-- दर्शितानि कलत्राणि गृहे
भुक्तमशङ्कितम्। कथितानि रहस्यानि सौहृदं किमतः परम् ॥'
इति । अव्यापन्नेति कथं निश्चीयत इत्यत्राह-- आशाबन्ध इति ।
'कालेनापीदं भविष्यति' इत्यभिमतविषये लिप्साया अविच्छेदः