This page has been fully proofread once and needs a second look.

नीलपयोदनिकटसंचरणे गर्भधारणमिति प्रसिद्धि; तथा श्रीरामायणे
सूचितम्-- 'मेघाभिकामा परिसंपतन्ती संमोदिता भाति बलाक-
पङ्क्तिः ' इति। तत्रापि गर्भाधानौत्सुक्यमेव बलाकासंबन्धहेतुर्मन्तव्यः,
हेत्वन्तरानिरूपणात् । नूनम् असंशयम् । 'तर्कनिश्चययोर्नूनम्' इति
वैजयन्ती । आबद्धमालाः विरचितपङ्क्तयः । खे आकाशे । मालाश-
ब्देन गगनमण्डले पुण्डरीकमालिका इव निबद्धा इत्यपि स्फुरति ।
नयनसुभगाः मरतक<error>मरतक</error><fix>मरकत</fix>मणिरमणीयकान्तेस्तवान्तिके चरन्त्यो निस्तल
स्थूलमौक्तिकरुचयस्ताः परभागलाभान्नयनग्राहिण्य इत्यर्थः । बला-
काः बिसकण्ठिकाः । सेविष्यन्ते रागोन्मत्ताः स्वयमनुयास्यन्ति;
विषयिणश्चातः परं को लाभ इति भावः । यथा मदनतन्त्रे--
'यत्र स्त्री स्वयमेव रतिं प्रार्थयते तदुत्तमरतम्' इति । एतेन
सौभाग्यातिशयोऽस्य ध्वनितः । अत्र च विदग्धमन्त्रिवृद्धाभिचोदि-
तस्य स्निग्धचेतसा पुरोधसा प्रयुज्यमानपरमाशीर्वचनस्य सुहृदर्थे
प्रतिष्ठमानस्य गुणवतो महीपतेर्भविष्यदनवद्यराजकन्यारत्नसंप्राप्तिकस्य
संपत्स्यमानसिषाधयिषितकार्यसिद्धेश्च समाधिरनुसंधेयः । सुहृज्जनहृ-
दयसंवादोऽपि यात्रायामभिमतसिद्धिसूचक इत्यपि ज्ञाप्यते । समा-
सोक्तिरनुमानं चालंकारः ॥ ९ ॥
 
तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशप्राणमप्यङ्गनानां
सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १० ॥