This page has not been fully proofread.

१८
 
मेघसंदेशे
 
-
 
:
 
दः' इति । उपेक्षेत झटिति समागमनेन नाश्वासयेत् । अनवक्लप्तौ
लिङ् । जायां धर्मपत्नीम् । अनेनान्यथा धर्मलोपोऽपि स्यादिति
दर्शितम्, तद्विनाशे गृहस्यैव नाशात् कृत्यप्रयोजककर्तृत्वमपि
तवेति भावः । त्वय्येव तद्वयाप्तिभङ्ग इति चेत्तत्राह - न स्यादिति ।
अन्योऽपि यः पुमान् अयं जन इव पराधीनवृत्तिर्न स्यात्, अहं
यथा अनतिक्रमणीयेन स्वामिना परतन्त्रः एवं परतन्त्रता यस्य
नास्ति स इति वैधयो॑दाहरणमेतत् । उत्तरवाक्यगतो यच्छन्दः
सामर्थ्यात् पूर्ववाक्यगतं तच्छन्दमाक्षिपति; यथा कुमारसंभवे-
'किं येन सृजति व्यक्तमुत येन बिभर्षि तत्' इति । यथा माघे-
'अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति' इति । अन्य इति । इतो
जनादित्यर्थात्सिध्यति ; अतस्तव नापराधः, ममैव दग्धदैवनिबद्धपार-
तन्त्र्यनिगलयन्त्रितस्य कर्मदौरात्म्यमिति भावः । अत्र अप्रस्तुतप्रशंसा-
लंकारः, मेघस्योद्दीपनविभावतापौष्कल्यस्य कार्यमुखेन प्रतिपादनात्॥
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्रा नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षमपरिचयान्नूनमाबद्धमालाः
 
सेविष्यन्ते नयनसुभगाः खे भवन्तं बलाकाः ॥९॥
भवतः प्रस्थानप्रस्तावे प्रादुर्भवति सुनिमित्तसंपत्तिरपि मदर्थती-
र्थस्य भवतः फलस्वामिनश्च मम भविष्यन्तीमभिलषितसिद्धिमभि-
व्यनक्तीत्याह श्लोकद्वयेन- मन्दमिति । मन्दं मन्दं मृदुतरम्, नवं
नवमितिबत् । अनेनानायासजनकत्वमुक्तम्, अन्यथा क्लेशाबद्दत्वात्;
 
1