This page has been fully proofread once and needs a second look.

१७
 
-9
 

 
उद्वहः सुवहस्तथा । संवहः प्रवहश्चैव तत ऊर्ध्वे परावहः ॥ तदूर्ध्
वे
स्यात्परिवहो वायोर्वै सप्त नेमयः' इत्युक्तानां सप्तानां वायुमार्गाणा-

मधस्तनमावहाख्यस्य वायोः स्कन्धरूपं पन्थानम् आस्थितम् तस्य
, तस्य
मेघमार्गत्वात्, पवनाधीनसंचारणत्वाच्च मेघानाम् । उद्गृहीताल-

कान्ताः करकिसलयैरूर्ध्वोवीकृताः प्रलम्बत्वान्नयनरुधः चूर्णकुन्तला-

ञ्चलाः याभिस्ताः । प्रेक्षणस्वभावोक्तिः । पथिकवनिताः धनार्जना-

दिहेतोर्गृहात्प्रोषितानां भार्याः । प्रत्ययात् विश्वासात्, अचिरभा-

विनि प्रियागमे इत्यर्थात् । ' प्रत्ययस्तु ख्यातिरन्ध्रविश्वासाधीनहेतुषु '

इति वैजयन्ती । आश्वसत्यः दुःखसागरादुन्मग्नमात्मानं मत्वा जी-

वितसंधारणमाशंसमानाः । किंनिमित्तो विश्वास इति चेत्तत्राह – क
-- क
इति । किंजातीयः, किंदेशीयः, किंरूपो वा । 'पथिकवनिताः'

इति प्रसङ्गात् अत्र पथिक इति लभ्यते । किंशब्दः क्षेपे ।
‘प्रश्ने
क्षेपे वितर्के किम्' इति वैजयन्ती । न कश्चिदपीत्यर्थः । संनद्धे बद्धो-

द्योगे। विरहविधुरामिति । संभावितशरीरापायामित्यर्थः । त्वयीति,

चन्द्रचन्दन मन्दानिलकुन्दमन्दारमाकन्दपल्लव मल्लिकोत्फुल्लजलजज-

लधिकल्लोलकोककोकनदकोकिलप्रमुखेषु कुसुमामशरवरूथिनीनासीर-

वीरेषु त्वमेवानतिक्रमणीय इति व्यज्यते; तथा चामरुक:
--
'मलयमरुतां व्राता याता विकासितमल्लिकापरिमलभरो यातो ग्रीष्म

त्वमुत्सहसे यदि । घन घटयितुं तं निःस्नेहं य एक निवर्तने प्रभवति

गवां किं नश्छिन्नं स एव धनंजयः' इति । तथा कश्चित्-- 'ऋतु:
-
भिरिह किमन्यैरेक एवाहमीशो जगति विरहभाजां जीविताकर्षणाय ।

इति नियतमतानीन्मारवीरप्रतिज्ञां प्रकटविकटनादः प्रावृषेण्यः पयो-
M 2
 
प्रथमाश्वासः ।
 
'प्रश्ने
 
-