This page has been fully proofread once and needs a second look.


कैलासमेखलावासिन्या धनदराजधान्याश्च गन्धमादनमेव बाह्यो-
द्यानमिति मन्तव्यम् । मेरुदक्षिणभागवर्तिनः कैलासानुषक्तस्य पूर्व-
पश्चिमसमुद्रावगाढकोटिद्वयस्य गन्धमादननाम्नः शैलस्योपरि गन्ध-
मादनं नाम दिव्यमुद्यानम्, 'गन्धमादनकैलासौ पूर्वपश्चायता-
बुभौ । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ वनं चैत्ररथं पूर्वे
दक्षिणं गन्धमादनम्' इति श्रीविष्णुपुराणवचनात्; 'त्वामिह स्थित-
वतीमुपस्थिता गन्धमादनवनान्तदेवता’ इति, ' पद्मभेदपिशुनाः
सिषेविरे गन्धमादनवनान्तमारुताः' इत्यादिभिर्गन्धमादने च मदन-
रिपुविहारस्य ग्रन्थान्तरेषु श्रवणात् । बाह्योद्यानादचलतो रामणीय-
कहृतहृदयस्य गौरीपतेर्जटाजूटतटसततसंनिहिततरुणचन्द्रनिष्यन्द-
मानसान्द्रचन्द्रिकानिर्झरप्रक्षालनद्विगुणकान्तिभिः सुधाधवलै: प्रासा-
दैर्विभूषिता; अतः पुरान्तरासाधारणपरमगुणविशिष्टेति व्यतिरेकः, तत
एवं विशिष्टा भोगभूमिरवश्यं द्रष्टव्येति अद्भुतरसः, नगरीप्रवेशात्पूर्व-
मेव पार्वतीवल्लभं दुर्लभदर्शनं देवमनायासेन साक्षात्करिष्यसि अहो
दिष्टया वर्धिष्यसे प्रकृष्टपुरुषार्थलाभादिति वस्तु च द्योत्यते ॥ ७ ॥
 
त्वामारूढं पवनपदवीमुगृहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः ।
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८ ॥
 
अथ मदर्थमपीदं भवतः प्रस्थानमन्येषामप्युपकारकं भविष्यती-
त्याह-- त्वामारूढमित्यादि । पवनपदवीम् 'आवहो विवहश्चैव