This page has been fully proofread once and needs a second look.

ा य
 
मेघसंदेशे
 
:
 

कैलासमेखलावासिन्या धनदराजधान्याश्च गन्धमादनमेव बाह्यो-

द्यानमिति मन्तव्यम् । मेरुदक्षिणभागवर्तिनः कैलासानुषक्तस्य पूर्व-

पश्चिमसमुद्रावगाढकोटिद्वयस्य गन्धमादननाम्नः शैलस्योपरि गन्ध-

मादनं नाम दिव्यमुद्यानम्, 'गन्धमादनकैलासौ पूर्वपश्चायता-

बुभौ । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ वनं चैत्ररथं पूर्वे

दक्षिणं गन्धमादनम्' इति श्रीविष्णुपुराणवचनात् ; 'त्वामिह स्थित-

वतीमुपस्थिता गन्धमादनवनान्तदेवता इति, ' पद्मभेदपिशुनाः

सिषेविरे गन्धमादनवनान्तमारुताः' इत्यादिभिर्गन्धमादने चमदन-
मदन-
रिपुविहारस्य ग्रन्थान्तरेषु श्रवणात् । बाह्योद्यानादचलतो रामणीय-
कं

हृतहृदयस्य गौरीपतेर्जटाजूटतटसततसंनिहिततरुणचन्द्रनिष्यन्द-...

मानसान्द्रचन्द्रिकानिर्झरप्रक्षालन द्विगुणकान्तिभिः सुघाघधाधवलै: प्रासा-

दैर्विभूषिता; अतः पुरान्तरासाधारणपरमगुणविशिष्टेति व्यतिरेकः, तंत
तत
एवं विशिष्टा भोगभूमिरवश्यं द्रष्टव्येति अद्भुतरसः, नगरीप्रवेशात्पूर्व-

मेव पार्वतील्लभं दुर्लभदर्शनं देवमनायासेन साक्षात्करिष्यसि अहो

दिष्टया र्धिष्यसे प्रकृष्टपुरुषार्थलाभादिति स्तु च धोद्योत्यते ॥ ७ ॥

 
त्वामारूढं पवनपदवीमुगृहीतालकान्ताः
 
१६
 

प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः ।

कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जा
यां
न स्यादन्योऽप्यमिव जनो यः पराधीनवृत्तिः ॥
८ ॥
 
अथ मदर्थमपीदं भवतः प्रस्थानमन्येषामप्युपकारकं भविष्यती-

त्याह -- त्वामारूढमित्यादि । पवनपदवीम् 'आवहो विवहश्चैव
 
S