This page has been fully proofread once and needs a second look.


परनियोगेनोत्कोचग्रहणादिना चेति व्यज्यते । 'शरणं गृहरक्षित्रोः'
इत्यमरः । ततश्च स्वभावत एव परोपकारपरस्त्वमिति प्रतीयते ।
तत् तस्मात्, यतोऽहमपि प्रियाविरहघर्मसंतप्तः । पयोद 'पानीयं
प्राणिनां प्राणा विश्वमेव च तन्मयम्' इति स्तुतस्य पयसो ननु
दाता त्वम्, अतः सर्वस्य प्राणद इति भावः । प्रियायाः संबन्धि
मत्कर्तृकं वाचिकम् । अथवा प्रियायाः हर प्रापय । प्रियाया इत्यव-
श्यकर्तव्यत्वं द्योत्यते । मे पुरोवर्तिनो मम दशा तावत्तव नयनगो-
चरा, अतोऽहं दयाविषय एवेति भावः । किंनिमित्तं तवायमीदृशो
दशाविपाक इति चेत्तत्राह-- धनपतिक्रोधविश्लेषितस्य निधिपतेः
कोपेन, न पुनरितो गतेन महतापराधेन । निर्निमित्त एव काशं
कुशं वावलम्ब्य श्रीमतामनपेक्षितापरोपतापः कोप इति भावः ।
हेतुहेतुमतोरभेदोपचारात् शापः क्रोध इत्युच्यते । विश्लेषितस्य न
तु विश्लिष्टस्येति मन:<flag>प्लेषणे</flag> विश्लेषणे बलात्कारं द्योतयति ।
भवतु, अभ्युपगतं मया सुहृदर्थानुष्ठानम् ; अथ कथय कियति दूरे
ते दाराः ; किंनामा चासौ देश इति तद्विचारं स्वाभिप्रायेणैव परि-
कल्प्योत्तरमाह– गन्तव्या त इति । 'कृत्यानां कर्तरि वा' इति
षष्ठी । नाम प्रसिद्धौ । यक्षेश्वराणां वैश्रवणस्य, तदनुवर्तिनां च मा-
णिभद्रादीनां वसतिः । राजधानीत्यनेन निरुपमविभूतिशालित्वादति-
दर्शनीयतयावश्याभिगमनीयतां व्यनक्ति । ननु पुरन्दरपुरादीना-
मस्माभिर्दृष्टत्वात्तेभ्योऽस्या: को विशेष इति चेत्तत्राह– बाह्योद्यान-
स्थितहरशिरश्चन्द्रिकाधौतहर्म्येति । कैलासस्य हिमवदेकदेशत्वात्
हिमवतश्च 'यस्य चोपवनं बाह्यं सुगन्धिर्गन्दमादनः' इत्युक्तत्वात्