This page has been fully proofread once and needs a second look.

वर्षारम्भसंभवित्वाच्च तत्र सौलभ्याच्च कुटजोपादानम् । अर्घेति
पाठः । 'अर्घौ पूजाप्रतिक्रियौ' इति वैजयन्ती ॥ ४ ॥
 
धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः
संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे
कामार्ता हि प्रणयकृपणाश्चेतनाचेतनेषु ॥ ५ ॥
 
मेघं दौत्ययोग्यं परिकल्प्य तदावर्जने प्रवृत्त इत्युक्तम् । तत्र
किमसावुन्मत्तः, यदचेतने चेतन इवाचेष्टत; तदिदमनुपपन्नमित्या-
शङ्कय परिहरति कविः-- धूमज्योतिःसलिलमरुतामित्यादि ।
ज्योतिः अग्निः, मरुत् वायुः, संनिपातः संश्लिष्टः समुदायः, 'गुण-
संनिपाते निमज्जति' इतिवत् । जलानलाभ्यामवष्टब्धो वायुना संचा-
र्यमाणो धूमनिवहः पयोधरः । तथा श्रीविष्णुपुराणे-- 'विवस्वानं-
शुभिस्तीक्ष्णैरादाय जगतो जलम् । सोमे मुञ्चत्यथेन्दुश्च वायुना
धीमयैर्दिवि ॥ नालैर्विक्षिपतेऽभ्रेषु धूमाननिलमूर्तिषु । न भ्रश्यन्ति
यतस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ अभ्रस्थाः प्रपतन्त्यापो वायुना
समुदीरिताः । संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥' इति ।
संदेशार्थाः संदिश्यमानस्य वचनस्याभिधेयाः । पटुकरणैः समर्थे-
न्द्रियैः, श्रवणग्रहणधारणगमनसंभाषणादिशक्तिमद्भिरित्यर्थः । प्राप-
णीयाः, अभिलषितजनं प्रतीति शेषः । इति प्रकारे । औत्सुक्यात्
प्रियाजीवितपरिरक्षणेच्छाग्रहग्रस्ततया । अपरिगणयन् परितः का-
र्त्स्न्ये॑न अनिरूपयन् । गुह्यकः यक्षः । यद्यपि 'विद्याधराप्सरोय-