This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 

वर्षारम्भसंभवित्वाच्च तत्र सौलभ्याच्च कुटजोपादानम् । अर्घेति

पाठः । 'अर्घौ पूजाप्रतिक्रियौ ' इति वैजयन्ती ॥ ४ ॥

 
धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः

संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।

इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे
 
L
 

कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतर्नेषु ॥ ५ ॥/ राय

 
मेघं दौत्ययोग्यं परिकल्प्य तदावर्जने प्रवृत्त इत्युक्तम् । तत्र

किमसावुन्मत्तः, यदचेतने चेतन इवाचेष्टत; तदिदमनुपपन्नमित्या-

शङ्कय परिहरति कविः- घू- धूमज्योतिः सलिलमरुतामित्यादि ।

ज्योतिः अग्निः, मरुत् वायुः, संनिपातः संऋिश्लिष्टः समुदायः, 'गुण·
-
संनिपाते निमज्जति ' इतिवत् । जलानलाभ्यामवष्टब्धो वायुना संचा-
i

र्यमाणो धूमनिवहः पयोधरः । तथा श्रीविष्णुपुराणे-- 'विवस्वानं-

शुभिस्तीक्ष्णैरादाय जगतो जलम् । सोमे मुञ्चत्यथेन्दुश्च वायुना

धीमयैर्दिवि ॥ नालैर्विक्षिपतेऽभ्रेषु धूमाननिलमूर्तिषु । भ्रश्यन्ति

यतस्तेभ्यो जलान्यभ्राणि तान्यतः ॥ अभ्रस्थाः प्रपतन्त्यापो वायुना

समुदीरिताः । संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥' इति ।

संदेशार्थाः संदिश्यमानस्य वचनस्याभिधेयाः । पटुकरणैः समर्थे-

न्द्रियैः, श्रवणग्रहणधारणगमनसंभाषणादिशक्तिमद्भिरित्यर्थः । प्राप-

णीयाः, अभिलषितजनं प्रतीति शेषः । इतिःति प्रकारे । औत्सुक्यात्

प्रियाजीवितपरिरक्षणेच्छाग्रहग्रस्ततया । अपरिगणयन् परितः का-

र्त्स्न्
ये॑न अनिरूपयन्ंन् । गुह्यकः यक्षः । यद्यपि ' विद्याधराप्सरोय-