This page has been fully proofread once and needs a second look.


तिर्यक्प्रहरन्तं द्विपेन्द्रमिव लोचनहरम् । 'वप्रः पितरि ना न स्त्री
क्षेत्रे रोधसि सानुनि' इति वैजयन्ती । 'तिर्यग्दन्तप्रहारस्तु गजः
परिणतो मतः' इत्यमरः । श्यामलरुचो गजेन्द्रस्योपमानत्वात् सलि-
लगर्भो नीलमेघ इत्यवसीयते । स कामी मेघं ददर्शेति, अहो गण्ड-
स्योपरि पिटकोद्भेद इति भावः । वप्रक्रीडापरिणतगजप्रेक्षणीयमित्यत्र
उपमालंकारः । अथवा तादृशानां गजानां तत्र विद्यमानत्वात् तेषां
मध्ये किमन्यतमोऽयमिति दृश्यमानमित्यर्थः । तदा संदेहालंकारः,
भ्रान्तिमान्वा ॥ २॥
 
तस्य स्थित्वा कथमपि पुरः केतकाधानहेतो-
रन्तर्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
 
मेघदर्शनविभावितोद्दीपितमन्मथस्य प्रवृत्तिमाह-- तस्य स्थित्वे-
ति । कथमपि तरुलताद्यवलम्बनप्रयासेनेत्यर्थः । केतकाधानहेतोः
परिमलबहुलकेतकीकुसुमनिकरोत्पादननिमित्तभूतस्य । अनेन कुसु-
मास्त्रसाहाय्यसंनाहो ध्वन्यते । अन्तर्वाष्पः प्रयत्नसंस्तम्भितान्तर्गताश्रु-
वेगनिरुद्धकण्ठः। राजराजस्यानुचरः वैश्रवणस्य भृत्यः । अनेन
धिक् पारतन्त्र्यस्य दौरात्म्यमिति प्रतीयते । 'मनुष्यधर्मा धनदो राज-
राजो धनाधिपः' इत्यमरः । दध्यौ 'प्रियामिति शेषः । ध्यानं नाम
प्रत्ययान्तरानन्तरिताभिमतार्थप्रत्ययसंतानकरणम् । मेघालोक इति ।
नवजलधरदर्शने अभिमतविषयसंनिधाननिर्वृतस्यापि मनः क्षणमदर्श-