This page has been fully proofread once and needs a second look.

इति तस्य बुद्धिरुत्पन्नेति द्योत्यते । रामगिर्याश्रमेषु रामेण चिरम-
ध्युषितत्वात्तेनैव नाम्ना प्रसिद्धो गिरिः चित्रकूट इति केचित्;
अन्यः कश्चिदित्यन्ये । तत्संबन्धिषु रामभुक्तमुक्तेषु शून्येषु तापस-
निवासस्थानेषु, तेष्वेव विरहविधुरितस्य निवासौचित्यात् महाश्वेतादि-
वत्, उपर्यपि स्थलीदेवतानामेव प्रस्तावात् न तु मुनीनाम् । बहुवचनेन
रणरणिकया क्वचिदवस्थातुमशक्तस्य बह्वाश्रमभ्रमणं व्यञ्जयति । वसतिः
वासः । वसतिं चक्रे, न तूवास; चक्रे, न तु चकार; प्रियासमा
गमत्वरितमपि चेतः शापयन्त्रणया संस्तभ्य प्रयत्नतो न्यवसदित्यर्थः ।
अत्राह कश्चित्-- यक्षो रामगिरौ न्यवसदित्युक्तम् ; उपरि तु तत्सं-
देशप्रकारः प्रपञ्चयिष्यते; अतोऽस्माकं पठतां शृण्वतां च किमाया-
तम्--इति । उच्यते ; अत्र तावन्मृदुलसरलचेतसां व्युत्पाद्यानाम-
क्लेशेनैव विशिष्टशब्दार्थव्युत्पत्तिः, तत्तद्देशविशेषव्यवहारवेदनम्,
पुण्यतीर्थदेवायतनादिसंकीर्तनेन दुरितक्षयः, कीर्तिरलघीयसी, राजा-
दिवल्लभतया द्रविणसंपत्तिः, कामसूत्रादिविद्यासु गीतादिकलासु च
कौशलम्, संभोगविप्रलम्भरूपशृङ्गारसागरकर्णधारत्वम्, पतिव्रताधर्म-
परिज्ञानम्, सहृदय इति सदसि सत्कृतिः, मन्दीकृतपरब्रह्मानन्द-
संदोहश्च रसास्वाद इत्यादीनि परःशतं प्रयोजनानि । किंच सखे
सूक्ष्मेक्षिकादीपिकया निरूपय काव्यहृदयगह्वरगोपितमुपह्वरे सकल-
पुमर्थसाधनसमर्थमुपदेशरत्नम् । यथा-- महात्मनोऽपि यक्षस्य महि-
लासङ्गतरङ्गितानङ्गरसपारतन्त्र्यदोषस्य स्वाधिकारप्रमादः, तेन स्वा-
मिकोपः, तस्माच्छापोपलम्भः, ततः स्वमहिमभ्रंशः, प्रियावियोग-
वेदनासंतानानुभवश्चेत्यनर्थपरंपरा संपतिता; अतो विषयेष्वतिसक्ति-