This page has been fully proofread once and needs a second look.

मेघसंदेशे
 
-
 

 

इति तस्य बुद्धिरुत्पन्नेति द्योत्यते । रामगिर्याश्रमेषु रामेण चिरम-
भ्

ध्
युषितत्वात्तेनैव नाम्ना प्रसिद्धो गिरिः चित्रकूट इति केचित् ;

अन्यः कश्चिदित्यन्ये । तत्संबन्धिषु रामभुक्तमुक्तेषु शून्येषु तापस-

निवासस्थानेषु, तेप्ष्वेव विरहविधुरितस्य निवासौचित्यात् महाश्वेतादि-

वत्, उपर्यपि स्थलीदेवतानामेव प्रस्तावात् न तु मुनीनाम् । बहुवचनेन

रणरणिकया क्वचिदवस्थातुमशक्तस्य बह्वाश्रमभ्रमणं व्यञ्जयति । वसतिः

वासः । वसतिं चक्रे, न तूवास ; चक्रे, न तु चकार; प्रियासमा

गमत्वरितमपि चेतः शापयन्त्रणया संस्तभ्य प्रयत्नतो न्यवसदित्यर्थः ।

अत्रा कश्चित्-- यक्षो रामगिरौ न्यवसदित्युक्तम् ; उपरि तु तत्सं-

देशप्रकारः प्रपञ्चयिष्यते; अतोऽस्माकं पठतां शृण्वतां च किमाया-
तम्—

तम्--
इति । उच्यते ; अत्र तावन्मृदुलसरलचेतसां व्युत्पाद्यानाम-

क्लेशेनैव विशिष्टशब्दार्थव्युत्पत्तिः, तत्तद्देशविशेषव्यवहारवेदनम्,

पुण्यतीर्थदेवायतनादिसंकीर्तनेन दुरितक्षयः, कीर्तिरलघीयसी, राजा-

दिवल्लभतया द्रविणसंपत्तिः, कामसूत्रादिविद्यासु गीतादिकलासु च

कौशलम्, संभोगविप्रलम्भरूपशृङ्गारसागरकर्णधारत्वम्, पतिव्रताधर्म-

परिज्ञानम्, सहृदय इति सदसि सत्कृतिः, मन्दीकृतपरब्रह्मानन्द-

संदोहश्च रसास्वाद इत्यादीनि परः शतं प्रयोजनानि । किंच सस्के
खे
सूक्ष्मेक्षिकादीपिकया निरूपय काव्यहृदयगह्वरगोपितमुपह्वरे सकल-

पुमर्थसाधनसमर्थमुपदेशरत्नम् । यथा-- महात्मनोऽपि यक्षस्य महि-

लासङ्गतरङ्गितानङ्गरसपारतन्त्र्यदोषस्य स्वाधिकारप्रमादः, तेन स्वा-

मिकोपः, तस्माच्छापोपलम्भः, ततः स्वमहिमभ्रंशः, प्रियाबिवियोग-

वेदनासंतानानुभवश्चेत्यनर्थपरंपरा संपतिता; अतो विषयेष्वतिसक्ति-