This page has been fully proofread once and needs a second look.

प्रथमाश्वासः ।
 
/
 
समासः । एतेन प्रणिपातप्रसादितेन प्रभुणा एकवर्षावधिः शापः कृत

इत्यवसीयते, कुपितदशाबायामवधिविधानानुपपत्तेः । शापस्य भोग्यत्वं

नाम फलतः प्रियाविरहरूपात् । भर्तुः स्वामिनः, अविशेषनिर्देशे-

ऽपि वैश्रवणस्य यक्षेश्वरत्वप्रसिद्धेः यक्षं प्रति तस्यैव भर्तृत्वोपपत्तिः ।

उपरि कविरेवैतत्स्फुटीकरिष्यति-- 'अनुचरो राजराजस्य' इति ।

भर्तुरिति, निग्रहान्तरेऽपि शक्तस्य एतावता क्रोधनिवृत्तिर्महालाभः,

अप्रतिविधेयत्वादिति द्योत्यते । यक्ष इति । जात्यैव यः सुखो-

चितो निरतिशयैश्वर्यशाली निरुपमरूपादिगुणसंपन्नश्च, अस्य न्त

तस्यैवेदृशी दशा दैववशादुपगतेति भावः । तथा कुमारसंभवे-
-
'यक्षकिंपुरुषाः पौराः' इति, यत्र यक्षकिंपुरुषाः पौराः, तत्पुरं

कथं वर्ण्यत इत्यनेन यक्षाणां लोकोत्तरगुणशालित्वं सूचितम् । जन-

कतनयास्नानपुण्यौयोदकेषु जनकतनयेत्यभिजनादिसर्वगुणसंपत् सूचिता;

अयोनिजत्वमत एव दिव्यत्वं चेत्यादिदिव्यसर्वगुणसंपत्सूचिता ।

पितुर्दशरथस्य शासनमनुपालयतो भर्तुः शुश्रूषया तत्र कंचित्कालमु-
त्रि

षि
तायाः पतिदेवताकुलमौलिमणेर्देव्याः सीताया नित्यनैमित्तिकस्ना-

नविधेर्हेतोः पावनं जलं येषु । स्निग्धच्छायातरुषु सीतास्वहस्तोम्भि-

तकुम्भाम्भःसंमृभृतसमृद्धिकाः ' प्रभावस्तिमितच्छायम्' इतिवत्

ततस्तत्करप्रभावादविरतकिसलयकुसुमफलभरभरितविकटविटपास्तत

एव स्निग्धाः लावण्यशालिनः छायाप्रचुरास्तरवो येषु । छायातरव

इति शाकपार्थिवादित्वात्समासः । रघुवंशे च-- 'छायावृक्षमि-
भि-
वाध्वगाः ' इति । विशेषणाभ्याम् 'पापहरत्वं मनोहरत्वं च युगप-

देकत्र न संभवति ; तदुभयमत्र समुदितम्; अतोऽत्रैव वसामः
 
.