This page has been fully proofread once and needs a second look.

पूर्णज्योतिश्चरणकरुणाजाह्नवीपूतचेताः
स्फीतासूयाकलुषितधियो दुर्जनाद्भीतभीतः ।
मेघस्याहं स्वमतिसदृशं व्याक्रियायां पतिष्ये
सौजन्येन्दोरुदयगिरयः सूरयस्तत्क्षमन्ताम् ॥ ५ ॥
 
प्रतिपदमखिलार्थव्याकृतौ कः कृती स्या-
स्सुमतिभिरनुभाव्ये कालिदासस्य काम्ये 1 H
प्रभवति परिमातुं को विशेषानशेषा-
न्वपुषि सुकृतिदृश्ये विश्वरूपस्य विष्णोः ॥ ६ ॥
 
निधौ रसानां निलये गुणाना-
मलंकृतीनामुदधावदोषे ।
काव्ये कवीन्द्रस्य नवार्थतीर्थे
या व्याचिकीर्षा मम तां नतोऽस्मि ॥ ७ ॥
 
मेघस्य विष्वग्रसवर्षुकस्य
व्याख्या ममेयं विशदप्रकाशा ।
विद्योतयन्ती स्फुटमर्थजातं
विद्युल्लतेवास्तु विभूषणाय ॥ ८ ॥
 
अथ सकलविबुधमहितयशाः कविकुलपरमेश्वरो मेघसंदेशसंज्ञितं
रसिकजनरसायनं प्रबन्धमारभमाणः, तस्य निष्प्रत्यूहपरिसमाप्त्यादि-
निखिलसमीहितसिद्धये विश्वमङ्गलनिदानमवनिदेवताकं मगणमादौ
प्रयुञ्जानः, 'कं ब्रह्म खं ब्रह्म' इति, 'वह्नीन्द्रोपेन्द्रमित्रे कः' इति,
'काश्चित्तात्मार्कधीधातृवाताः' इत्यादिवचनैः परब्रह्मवाचिनः कका-
रेण चित्तसाक्षिज्ञानमात्रस्वलक्षणजीवप्रतिपादकेन चिच्छब्देन च स-