This page has been fully proofread once and needs a second look.

( १२ )
 
1
 
त्रयात्पूर्वमुत्पन्नः स्यादिति । व्याख्यानावसरे चायं तत्र तत्र तात्पर्या-

वेदनाय गद्यकाव्यरीतिमाश्रित्य मधुराणि सानुप्रासानि च वाक्यानि

विलिखन्नियतमावर्जयति सहृदयानां हृदयानि । पद्यप्रणयनेऽप्यस्य

परिदृश्यते प्रशंसनीषाया पटीयस्ता । 'स्रोतोमूर्त्या भुवि परिणतां रन्ति-

देवस्य कीर्तिम्' इत्येतद्विवरणावसरे कथाभागं पद्यैरेव प्रतिपादय-

न्
नयं महामतिरन्येषामपि पद्यानामेतत्कृताना मन्वेषणे नूनमतिमहती:
-
मुपजनयत्युत्कण्ठाम् । न जानीमः-- अपि नाम कृतं स्यादनेन

गद्यतः पद्यतो वा किमपि काव्यम् ? अनेन च विरचितमतिप्रशस्तं

मालतीमाधवस्य व्याख्यानमपि केरलेषु क्वचित्क्वचिदुपलभ्यते ।

कालिदासीयानां सर्वेषामपि काव्यानामयं व्याख्यातेत्यपि केरलेषु

बहवः कथयन्ति । उपलभ्य च तदीयानि व्याख्यानानि समूलमचि-

रात्प्रकटयितुमंभिलघाषामः ।
 
-
 

 
इति
 

श्रीवत्सचक्रवर्ती
 

अभिनवभट्टवाबाणः कृष्णमाचार्यः ।