This page has not been fully proofread.

परिष्क्रियानिवेदनम् ।
 
महाशयाः, विदितमेवेदं भवतां यदद्य यावन्मुद्रणासंस्करणमन-
वाप्य कुहचन कोणे खनाविव निविष्टानि ग्रन्थरत्नान्युद्धृत्य सहृदय-
श्रवणाभरणतामापिपादयिषतामस्माकमलघुतर एव प्रयासभर इति ।
तत्रैवं सति प्रकृतव्याख्याप्रकटनावसरे तद्वचः संदर्भशोधनैकप्रवणतया
मनसः क्वचित्क्वचिद्यथापूर्वपरिचित्यन्यथैव निक्षिप्तानां मूलपाठानां
यथैतद्व्याख्यासंदर्भानुगुण्यं स्यात्तथा विहितेयमधस्तनी परिष्क्रिया
नतरामाकुलयितुमलं भावुकानां क्षमापरीवाहधोरणीम् ।
आश्वासः श्लोकः
शोधितः पाठः
 
प्रणयकृपणा
 
संनद्धे
 

 

 
१२
 
१८
 
२४
 
३६
 
३८
 
दन्योऽप्ययमिव
 
भवति भवता यस्य
 
स्तथोच्चः
 
स्वादु यत्त
 
नृत्तारम्भे
 
मभ्युपेतार्थ
 
सलिलकणिकादोष
 
हैमैः स्फीता कम