This page has been fully proofread once and needs a second look.

परिष्क्रियानिवेदनम् ।
 
महाशयाः, विदितमेवेदं भवतां यदद्य यावन्मुद्रणासंस्करणमन-
वाप्य कुहचन कोणे खनाविव निविष्टानि ग्रन्थरत्नान्युद्धृत्य सहृदय-
श्रवणाभरणतामापिपादयिषतामस्माकमलघुतर एव प्रयासभर इति ।
तत्रैवं सति प्रकृतव्याख्याप्रकटनावसरे तद्वचःसंदर्भशोधनैकप्रवणतया
मनसः क्वचित्क्वचिद्यथापूर्वपरिचित्यन्यथैव निक्षिप्तानां मूलपाठानां
यथैतद्व्याख्यासंदर्भानुगुण्यं स्यात्तथा विहितेयमधस्तनी परिष्क्रिया
नतरामाकुलयितुमलं भावुकानां क्षमापरीवाहधोरणीम् ।
 
आश्वासः श्लोकः शोधितः पाठः
 
१ ५ प्रणयकृपणा
१ ८ संनद्धे
१ ८ दन्योऽप्ययमिव
१ १२ भवति भवता यस्य
१ १७ स्तथोच्चः
१ २४ स्वादु यत्त-
१ ३६ नृत्तारम्भे
१ ३८ मभ्युपेतार्थ
२ ५ सलिलकणिकादोष
२ ९ हैमैः स्फीता कम