This page has been fully proofread once and needs a second look.

परिष्क्रियानिवेदनम् ।
 

 
महाशयाः, विदितमेवेदं भवतां यदद्य यावन्मुद्रणासंस्करणमन-

वाप्य कुहचन कोणे खनाविव निविष्टानि ग्रन्थरत्नान्युद्धृत्य सहृदय-

श्रवणाभरणतामापिपादयिषतामस्माकमलघुतर एव प्रयासभर इति ।

तत्रैवं सति प्रकृतव्याख्याप्रकटनावसरे तद्वचः संदर्भशोधनैकप्रवणतया

मनसः क्वचित्क्वचिद्यथापूर्वपरिचित्यन्यथैव निक्षिप्तानां मूलपाठानां

यथैतद्व्याख्यासंदर्भानुगुण्यं स्यात्तथा विहितेयमधस्तनी परिष्क्रिया

नतरामाकुलयितुमलं भावुकानां क्षमापरीवाहधोरणीम् ।

 
आश्वासः श्लोकः
शोधितः पाठः
 

 
१ ५
प्रणयकृपणा
 

१ ८
संनद्धे
 


 

 
१२
 
१८
 
२४
 
३६
 
३८
 
दन्योऽप्ययमिव
 

१ १२
भवति भवता यस्य
 

१ १७
स्तथोच्चः
 

१ २४
स्वादु यत्त
 
-
१ ३६
नृत्तारम्भे
 

१ ३८
मभ्युपेतार्थ
 

२ ५
सलिलकणिकादोष
 

२ ९
हैमैः स्फीता कम