This page has been fully proofread once and needs a second look.

पश्चादुच्चैर्भुजत ५५
पत्रश्यामा दिनकर १७८
पाण्डुच्छायोपवन ३८
पादन्यासक्वणित ५४
पादानिन्दोरमृत १३६
प्रत्यासन्ने नभसि १०
प्रद्योतस्य प्रियदुहि १७७
प्राप्यावन्तीनुदय ४६
प्रालेयाद्रेरुपतट ८७
ब्रह्मावर्ते जनपद ७३
भर्तुः कण्ठच्छविरिति ५१
भर्तुर्मित्रं प्रियमवि १४५
भित्त्वा सद्यः किस १५९
भूयश्चाह त्वमसि १६७
मत्वा देहं धनपति १०९
मन्दं मन्दं नुदति १८
मन्दाकिन्याः सलिल १८०
मार्गे तावच्छृणु २५
मामाकाशप्रणिहि १५७
यत्र स्त्रीणां प्रियतम १०७
यत्रोन्मत्त भ्रमरमुख १७९
यस्यां यक्षा: सितम १०२
ये संरम्भोत्पतन ८३
रक्ताशोकश्चलकिस ११५
रत्नच्छाया व्यतिकर २८
रुद्धापाड़्गप्रसर १४०
वक्रः पन्थास्तव ४३
वापी चास्मिन्मर ११२
वामश्चास्याः कररुह १४१
वासश्चित्रं मधु नयन १८३
विद्युत्वन्तं ललित ९८
विश्रान्तः सन्व्रज ४१
वीचिक्षोभस्वनित ४३
वेणीभूतप्रतनु ४५
शब्दाख्येयं यदपि १५२
शब्दायन्ते मधुरम ८६
शापान्ते मे भुजग १६४
शेषान्मासान्विरह १२९
श्यामास्वङ्गं चकित १५३
संक्षिप्येत क्षण १६१
संतप्तानां त्वमसि १४
सव्यापारामहनि १३२