This page has been fully proofread once and needs a second look.

'एतस्मान्माम्' इति श्लोकानन्तरम्
 
आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते
शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि
मातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥
 
इत्थं स्वकुशलं संदिश्य तत्कुशलसंदेशानयनमिदानीं याचते--
आश्वास्येति । प्रथमविरहेणोदप्रशोकां तीव्रदुःखाम् । ते सखीम् । एवं
पूर्वोक्तरीत्या। आश्वास्य उपजीव्य । त्रिनयनस्य त्र्यम्बकस्य वृषेण वृष-
भेणोत्खाता अवदारिता: कूटाः शिखराणि यस्य तस्मात् । 'कूटोऽस्त्री
शिखरं शृङ्गम्' इत्यमरः । शैलात् कैलासात् । आशु निवृत्तः
सन्प्रत्यावृत्तः सन् । साभिज्ञानं सलक्षणं यथा तथा प्रहितं प्रेषितं
कुशलं येषु तैः । तस्यास्त्वत्सख्या वचोभिः । ममापि । प्रातः कु-
न्दप्रसवमिव शिथिलं दुर्बलम् । जीवितम् । धारयेथाः स्थापय ।
प्रार्थनायां लिङ् ॥