This page has been fully proofread once and needs a second look.

वाथ सा जनैः । सत्कृता वारमुख्या स्यात्' इत्यमरः । बद्धालापाः
संभावितसंलापाः । कामिनः कामुका: । प्रत्यहमहन्यहनि । 'अव्ययं
विभक्ति--' इत्यादिना समासः । रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां
ते तैः सुन्दरकण्ठध्वनिभिः । धनपतियशः कुबेरकीर्तिम् । उद्गायद्भिरु-
च्चैर्गायनशीलैः, देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ।
किंनरैः.सार्धं सह । विभ्राजस्येदं वैभ्राजम् । वैभ्राजमित्याख्या यस्य
तद्वैभ्राजाख्यम् । 'विभ्राजेन गणेन्द्रेण त्रातं वैभ्राजमाख्यया' इति
शंभुरहस्ये । चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं बाह्योद्यानं निर्वि-
शन्ति अनुभवन्ति ॥
 
गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥
 
गतीति । यत्रालकायाम्। कामिनीनामभिसारिकाणाम् । निशि
भवो नैशो मार्गः । सवितुरुदये सति । गत्या गमनेनोत्कम्पश्चलनं तस्मा-
द्हेतोः । अलकेभ्यः पतितैः । मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां
पत्रलतानां छेदैः खण्डैः ; पतितैरिति शेषः । तथा कर्णेभ्यो विभ्रश्य
न्तीति कर्णविभ्रंशीनि तैः । कनकस्य कमलैः । षष्ठ्या विवक्षितार्थलाभे
सति मयटा विग्रहेऽध्याहारदोषः । एवमन्यत्राप्यनुसंधेयम् । तथा
मुक्ताजालैर्मोक्तिकसरैः, शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः