This page has been fully proofread once and needs a second look.

मन्दाकिन्या गङ्गायाः। सलिलेन शिशिरैः शीतलैः । मरुद्भिः सेव्य-
मानाः सत्यः । तथानुतटं तदेषु रोहन्तीत्यनुतटरुहः । क्विप् । तेषां
मन्दाराणाम्। छायया अनातपेन । वारितोष्णाः शमितातपाः सत्यः ।
कनकस्य सिकतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैः । अत एवान्वेष्टव्यै-
र्मृग्यैः । मणिभी रत्नैः संक्रीडन्ते । गुप्तमणिसंज्ञया दैशिकक्रीडया सम्य-
क्क्रीडन्तीत्यर्थः । 'क्रीडोऽनुसंपरिभ्यश्च' इत्यात्मनेपदम् । 'रत्नादि-
भिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रीडा नाम्ना गुप्त-
मणिः स्मृता । रासक्रीडा गूढमणिर्गुप्तकेलिस्तु लायनम् । पिच्छक-
न्दुकदण्डाद्यैः स्मृता दैशिककेलयः ।' इति शब्दार्णवे ॥
 
'यत्र स्त्रीणाम्' इति श्लोकानन्तरम्
 
अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै-
रुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् ।
वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥
 
अक्षय्येति । यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः । 'क्षय्यनय्यौ
शक्यार्थे' इति निपातः । ततो नञ्समासः । भवनानामन्तः अन्त-
र्भवनम् । 'अव्ययं विभक्ति' इत्यादिनाव्ययीभावः । अक्षय्या
अन्तर्भवने निधयो येषां ते तथोक्ताः । यथेच्छाभोगसंभावनार्थमिदं
विशेषणम् । विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता
एव सद्दाया येषां ते तथोक्ताः । 'वारस्त्री गणिका वेश्या रूपाजी-