This page has been fully proofread once and needs a second look.

१७८
 
मेघसंदेशे
 
प्रद्योतस्येति । अत्र प्रदेशे। वत्सराजो त्सदेशाधीश्वर उदयनः ।

प्रद्योतस्य नामोज्जयिनीनायकस्य राशःज्ञः । प्रियदुहितरं वासवदत्ताम् ।

द्दूह्रेद्दाहार । अत्र स्थले । तस्यैव शशःराज्ञः प्रद्योतस्य । हैमं सौवर्णम् ।

तालद्रुमवनमभूत् । अत्र नलगिरिर्नामेन्द्रदत्तस्तदीयो गजः । दर्पात्

मदात् । स्तम्भम् आलानम् उत्पाठ्ट्य उद्धृत्य । उद्घाभ्रान्त उत्पत्य

भ्रमणं कृतवान् । इति इत्थंभूताभिः कथाभिरित्यर्थः । अभिशः
ज्ञः
पूर्वोक्तकथाभिशःज्ञः कोविदो जनः । आगन्तून् देशान्तरादागतान् ।

औणादिकस्तुन्प्रत्ययः । बन्धून् । यत्र विशालायाम् । रमयति विनो-

दयति! अत्र भाविकालंकारः । तदुक्तम्-- 'अतीतानागतं यत्र

प्रत्यक्षत्वेन लक्ष्यते। अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ।' इति ॥

 
पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः

शैलोदग्रास्त्वमित्र करिणो दृवृष्टिमन्तः प्रभेदात् ।

योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः

प्रत्यादिष्टाभरणरुचयञ्श्चन्द्रहासत्व्रणाङ्कैः ॥
 

 
पत्रेति। हे जलद, यत्र विशालायाम् । वाहा याः । पत्रश्यामाः

पलाशवर्णाः। अत एव दिनकरयस्पर्धिनः वर्णतो वेगतश्च सूर्याश्वक-

रूपाः। तथा शैलोदग्राः शैलवदुन्नताः । करिणः प्रभेदात् मदस्रावात्
दे

हे
तोः । त्वमिव वृष्टिमन्तः । अनं नयन्तीत्यग्रण्यः । 'सत्सू द्विप–षः-- ' इत्या-

दिना क्विप्। ' अग्रग्रामाभ्यां नयतेः' इति वक्तव्याण्णत्वम्। योधाना-

मग्रण्यो भटश्रेष्ठाः। संयुगे युद्धे । प्रतिदशमुखम् अभिरावणम्। तस्थि-
वांस
 
वाइ
 
इति
 
प्र
 
ते
 

 

 
नि
 
भा
 
15
 
ज्य