This page has been fully proofread once and needs a second look.

१७२
 
मेघसंदेशं
 
एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे

सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशयुबुद्ध्या ।

इष्टान्देशाञ्जलद विचर मातृप्रावृषा संभृतश्री-

र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥४७॥
 
-
 

 
अथाभ्युपगतकार्याय मुदितचेतसे प्रतिष्ठमानाय पयोमुचे स्वाभिमत-

करणोद्योगपरितुष्टेन गुह्यकश्रेष्ठेन प्रयुज्यमानामाशिषं द्वारीकृत्य रसिक-
जु

नचातकालिकालमेघः कालिदासः प्रारब्धं मेघसंदेशं परिसमाप्य
ब्

व्
याख्यातृश्रोतृतॄन्प्रति परमाशीर्वचनं प्रयुडे –ड़्क्ते-- एतत्कृत्वेत्यादि । एतत्

प्रस्तुतम् ; कार्यमिति शेषः कृत्वा अनुष्ठाय प्रियम् इष्टम्, प्रियत-

माप्रेमग्रहगृद्दीहीततामात्रेणौचित्यमनवेक्ष्य प्रस्तुतत्वात् ; तदाइ-ह-- अनुचि-

तप्रार्थनावर्त्मनः 'न हि प्रकृष्टाः ग्प्रेप्ष्यन्ते प्रेष्यन्ते हीतरे जनाः' इति

न्यायात् सुरपतिसाचिव्यभव्यस्य भवतो लघीयसि दूतकर्मणि यो नियो-

गः, तद्रूपे अनुचिते वस्तुनि याञ्चाप्रकारौ यस्य । ममैव नियोक्तुस्तदनु-

चितम्, नियोज्यस्य भवतः प्रत्युत भूषणमेव तदिति हेतुयेनाइ--
ह--
सौद्हार्दादांत् मुत् सुहृद्भाचावात्, मित्रत्वादित्यथैःर्थः ; मित्रकार्ये का पुनरुचिता-

नुचितचिन्ता, 'सारथ्यपारिषदसेवनसख्यदौत्यवीरासनानुगमनस्तव-

नप्रणामैः । स्निधेषु पाण्डुषु जगत्प्रणतस्य विष्णोर्भक्तितिं चकार नृपति-

श्रणारविन्दे ॥' इत्युक्तेर्भगवतोऽपि त्रिभुवनगुरोर्लक्ष्मीपतेः सुहृत्पक्ष-

पातेन तत्तदनुचितकर्मप्रवृत्तेरिति भावः । हेत्वन्तरमाह-- विधुरः

विरहक्लिष्ट इति देहेतोः । मय्यनुक्रोशत्रुबुद्ध्या वा ईदृशदशा विशिष्ट
त्वेन
पुरोवर्तिनि मयि कारुण्यबुद्ध्या यावा ; सौहार्दमन्तरेणापि तत्कालदृष्टेऽपि