This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१७१
 
सानुनयप्रश्नरूपेण तं व्यवसाययन्, लोकोत्तरस्वभावप्रकाशनेन तमु -
कयति —

पश्लोकयति--
कच्चित्सौम्येत्यादि । 'कञ्च्चित्प्रश्ने सानुनये' इत्य-

मरः
। सौम्य अकूक्रूरहृदय । अनेन एतस्यामवस्थायामीदृशं दुःखितं
[

जनमु
पेक्ष्य गन्तुं चण्डालानामिवातिक्रूराणा मेव युज्यते धैर्यम्, न तु

करुणा
मृतार्द्रचेतसां त्वादृशामिति व्यज्यते । व्यवसितम् अवश्यकर्त-

व्यत्वे
नाङ्गीकृम् । इदम् अनन्तरप्रतिपादितम् । बन्धुकृत्यं सुहृद्भिर-

ष्ठातुं
योग्यम्, आपदि शरणत्वेन तिष्ठत एव बन्धुत्वात् । प्रत्यादे-

याच्ञाया अवधीरणात् । हेतौ ल्यब्लोपे वा पञ्चमी; प्रत्यादेशं
व्

कृत्वेत्
यर्थः । 'प्रत्यादेशो निराकृतिः' इत्यमरः । खलुः वाक्यालं-

कारे
। भवतः अभिजनादिभिर्मान्यस्य तव । धीरतां निर्दयताम् ।
ना

कल्पया
मि मनसा संभावयामि, तद्विषये मम संशय एव नास्तीत्यर्थः ।
=

नियोज्
यस्यानुवादे हि नियोक्तुः संशयनिर्वृत्तिर्युक्ता । मम तूष्णीं-

भावे
कथं सेति चेत्तत्राइ-
ह-- निःशब्द इति । निरस्तगर्जितः । हिः
 
1

प्रसिद्धौ
; 'वर्षति वर्षासु निस्वनो मेघः' इत्यादिभिर्लोकसिद्धोऽयम-

र्थः इत्य
र्थः । प्रदिशसि प्रशस्तं ददासि, समये संभवित्वाद्दानस्य । या-

चितः
तृष्णातिशयवशादाक्रन्दितेन प्रबोधितः, समासन्नवृष्टिसूचकत्वा

च्चातक
रटितस्य । चातकेभ्य इति बहुवचनेन अनिर्वेदो ध्वन्यते।
 

अयमेव
ज्जनस्वभाव इत्याह-- प्रत्युक्तं प्रतिवचनम् । तुशब्दो
 
-
 

विशेषे
। प्रणयिषु स्वाभिलषितं याचमानेषु । सतां फलानुमेयप्रार-

म्भाणां
प्रकृत्या मितभाषिणां महापुरुषाणां । ईप्सितार्थक्रिया तेषामा-

प्तुमिष्ट
स्य प्रयोजनस्य करणम् । एवकारेण न तु फलशून्यो मृषा

गर्जिताडम्बर
इति द्योत्यते । अर्थान्तरन्यासोऽलंकारः ॥ ४६ ॥