This page has been fully proofread once and needs a second look.

(१०).
 

 
प्रतिपदानि विवरणतया प्रकटितानि ! पदार्थप्रदर्शनपूर्वकं वाक्यार्थः

साधु निरूपितः । तत्र तत्र शङ्कासमाधाने च सयुक्तिप्रमाणं प्रदर्शिते ।

रसगमनिका च रम्यतरं विचारिता । कोशव्याकरणादिकं च नि-

पुणं निरूपितम् । अलंकारश्च सातिशयं विवेचितः । व्यङ्गयायारमर्थ
श्च
विशेषेण विशदीकृतः, यः किल मल्लिनाथेन मनसापि न कलितः ।

समादृतश्च समीचीनतरः पाठः, यो बहुत्र मल्लिनाथीयेन पाठेन

विसंवदति, संवदति च पार्श्वाभ्युदयस्थितेन तेन तेन पाठेन ।

इदं पुनरन्यादृशमस्य व्याख्यानस्य सौभाग्यसर्वस्वम्, यदय-

मेतत्काव्यश्रवणपठनजन्यं प्रयोजनमत्र विचारयति[^1] । यद्यप्यलंकार-

लाक्षणिकैः 'काव्यं यशसे' इत्यादिना काव्यस्य प्रयोजनानि प्रति-

पादितान्येव, अथापि विहाय पूर्णसरस्वतीं न किल कश्चिदपि

व्याख्याता व्याख्येये काव्ये शृङ्गमाग्राहिकया एवमेतावत्सु गणरात्रेषु

फलं नाम प्रत्यपादयत्; यथा अनेन प्रतिपादितं व्याख्यात्वाता । इद-

मेव हि नव्यानां विमर्शकानां सर्वात्मना संवननम् । एवं प्रातिस्वि-

कतया फविचारादिकं भारतीयानां पण्डितानां व्याख्यातॄणां च न

परिचितचरमित्युच्चैरुद्धुष्यन्तो नव्या विमर्शका अपि, मन्यामद्देहे,

दृष्ट्वेदं व्याख्यातुः कौशलमतिमात्रमाश्चर्यपरवशा भवेयुः । किं बहुना-
-
नास्ति कापि न्यूनता अस्मिन्व्याख्याने, या दोषैकगवेषणपरताया-

मपि विमर्शकानां स्फुरिष्यति । इमे च व्याख्यातुरादावन्ते च वि
-
द्
यमाने पद्ये व्याख्यातुराशयं व्याख्यायाश्च गमानेमनिकां स्फुटं प्रकटयिष्यत

इति ते एते सहृदयेभ्य उपहरिष्यामः-- 'निधौ रसानां निलये गुणांना.
-
 
 
[‍^
1.] दृश्यतां ६ पुढेटे ९ पडिङ्क्तिमारभ्य विद्यमानो विचारः: 1
 
:*