This page has not been fully proofread.

ॐॐॐद्वितीयाश्वासः ।
 
अथैवमुक्तमर्थमभिज्ञानत्वेन संवादयन् आत्मनः कुशलित्वे
तस्या निश्चयमुपपाद्य, शङ्कान्तरमपि संभावितं निरस्य, प्रयत्नतोऽपि
जीवितधारणे स्थैर्ये हृदयस्य च व्याकुलतापनोदनेन परं प्रमोदमापा-
दयति – एतस्मादित्यादि । एतस्मात् अनन्तरकृतात् । कुशलिनं
ज़ीवन्तम् । अभिज्ञानदानात् चिह्नसमर्पणात् । 'अङ्कश्चिह्नमभिज्ञा-
नम्' इत्यमरः । विदित्वा निश्चित्य । कौलीनात् रससुधार्णवविगा-
हविधुराणां पुरुषविशेषमजानतामितरजनानाम् 'स्नेहः प्रवासा-
श्रयात्' इत्यादिसामान्यवचनं प्रमाणयतामनुपपत्तिकात्मलापात्,
'कौलीनभीतेन गृद्दान्निरस्ता न तेन वैदेहसुता मनस्तः' इतिवत् ।
' कौलीनं जनवादः ' इत्यमरः । असितनयने आसतां तावदनवद्य-
लावण्यसुधास्रोतःस्रावीणि अवयवान्तराणि ; विपुलचपलमेचकाभ्यां
विलोचनकुवलयाभ्यामेव ते विचिन्तिताभ्यां चलवदशरणीकृते मयि
कः पुनरन्यथाशङ्काया अवकाश इति द्योत्यते । अविश्वासिनी
पुरातनोत्तरङ्गप्रेमभङ्गप्रसङ्गशङ्कया विस्रम्भरहितेत्यर्थः। जनवादप्रका-
रमेव प्रकाशमनूा, तमुपपत्त्या दूषयन्, विश्वासं दृढीकरोति- स्ने-
द्दान् केषां चित्केषुचित्स्वरसत एव जायमानान् प्रेमचन्धान् ।
बहुवचनेन कस्यचित्कदाचित्केनचिदुपाधिना भवतु नाम प्रेमभ्रंशः,
तं हन्त सार्वत्रिकं मन्यन्ते मन्दा इति द्योत्यते । आहुः कथयन्तीति
बक्तृविशेषानिर्देशेन अनिर्दिष्टवक्तृकस्यैतिह्यस्य कालतालीयत्वेन प्रा-
मायनयमं निरस्यति; 'जगति बहु न तथ्यं नित्यमैतिह्यमुक्तम्' इति
वचनात् । किमपि हूासिनः पूर्वावस्थातः किंचिदपक्षययुक्तान् । हूा-
सिन इत्याहुरित्यन्वयः । ते स्नेहाः । हिस्त्वर्थे ; ते तु तथा न नियता