This page has been fully proofread once and needs a second look.

ॐॐॐद्वितीयाश्वासः ।
 
अथैवमुक्तमर्थमभिज्ञानत्वेन संवादयन्, आत्मनः कुशलित्वे

तस्या निश्चयमुपपाद्य, शङ्कान्तरमपि संभावितं निरस्य, प्रयत्नतोऽपि

जीवितधारणे स्थैर्ये हृदयस्य च व्याकुलतापनोदनेन परं प्रमोदमापा-

दयति-- एतस्मादित्यादि । एतस्मात् अनन्तरकृतात् । कुशलिनं
ज़ी

जी
वन्तम् । अभिज्ञानदानात् चिह्नसमर्पणात् । 'अङ्कश्चिह्नमभिज्ञा-

नम्' इत्यमरः । विदित्वा निश्चित्य । कौलीनात् रससुधार्णवविगा-

हविधुराणां पुरुषविशेषमजानतामितरजनानाम् 'स्नेहः प्रवासा-

श्रयात्' इत्यादिसामान्यवचनं प्रमाणयतामनुपपत्तिकात्प्रलापात्,

'कौलीनभीतेन गृद्दाहान्निरस्ता न तेन वैदेहसुता मनस्तः' इतिवत् ।
'

'
कौलीनं जनवादः ' इत्यमरः । असितनयने आसतां तावदनवद्य-

लावण्यसुधास्रोतःस्रावीणि अवयवान्तराणि ; विपुलचपलमेचकाभ्यां

विलोचनकुवलयाभ्यामेव ते विचिन्तिताभ्यां लवदशरणीकृते मयि

कः पुनरन्यथाशङ्काया अवकाश इति द्योत्यते । अविश्वासिनी

पुरातनोत्तरङ्गप्रेमभङ्गप्रसङ्गशङ्कया विस्रम्भरहितेत्यर्थः। जनवादप्रका-

रमेव प्रकाशमनूानूद्य, तमुपपत्त्या दूषयन्, विश्वासं दृढीकरोति-- स्ने-
द्दा

हा
न् केषां चित्केषुचित्स्वरसत एव जायमानान् प्रेमन्धान् ।

बहुवचनेन कस्यचित्कदाचित्केनचिदुपाधिना भवतु नाम प्रेमभ्रंशः,

तं हन्त सार्वत्रिकं मन्यन्ते मन्दा इति द्योत्यते । आहुः कथयन्तीति

क्तृविशेषानिर्देशेन अनिर्दिष्टवक्तृकस्यैतिह्यस्य कालतालीयत्वेन प्रा-

मायनण्यनियमं निरस्यति; 'जगति बहु न तथ्यं नित्यमैतिह्यमुक्तम्' इति

वचनात् । किमपि हूाह्रासिनः पूर्वावस्थातः किंचिदपक्षययुक्तान् । हूा-
ह्रा-
सिन इत्याहुरित्यन्वयः । ते स्नेहाः । हिस्त्वर्थे ; ते तु तथा न नियता