This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१६७
 
शमुख एव संभोगारम्भादसंभाव्यविरहत्वं ध्वन्यते । अत्र
[[त्तमलंकारः । अत्र च 'श्यामास्वङ्गम्' इत्यारभ्य 'आत्मामि-
निर्वेक्ष्याव: ' इत्यन्तमिदं वचनम् 'मन्मुखेनेदमाह' इति
शकथनं परिसमापितं वेदितव्यम् । इति शब्दोपादानं तु गम्य-
ञ कृतम् ॥ ४३ ॥
 
वाह त्वमसि शयने कण्ठलना पुरा मे
निद्रां गत्वा किमपि रुदती सस्वरं विमबुद्धा ।
तसं कथितमसकृत्पृच्छते च त्वया मे
दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ४४ ॥
 
अथ कथितस्य संदेशस्य विश्वास्यतासिद्धयै किमप्यविगीतं चिह्न-
प्रियसुहृदा दत्तमित्याह— भूयश्चेत्यादि । भूयश्च एवं संदे-
ॠत्वा पुनरपीति चकार: पूर्वोक्तसमुच्चये । शयने न तूद्यानविद्दा-
। अनेन विजने वासमन्दिरे मद्वितीया हंसतूलिकातल्पगतेति
भिरप्यविदितस्य द्वाभ्यामेव ज्ञातत्वं द्योत्यते । कण्ठलग्ना दृढतर-
तान्धेन मालतीमालिकेव कण्ठे सुश्लिष्टा । अनेन मुरता-
नसादनि: सधैरङ्गैः संदष्टत्वं सूच्यते । पुरा परस्परसमागमसुखेन
येष्विव दिवसेष्वतिक्रान्तेषु ; कदाचिदिति शेषः । मे निरति-
रसस्य मे इत्यर्थः । किमपि निद्रां
■' घेत्तुं मुंचइ अंग रोअण्णंतो वळ्ळपेक्खिउं दिग्घटिउं ।
डन्ति भुआरआ असुरअम्मि वीसामो' इत्युक्तनीत्या निर्विघ्ने राग-
-
 
UNIPART T04343230