This page has been fully proofread once and needs a second look.

दुःखनिःसहायाः प्रियाया हृदयमाशड़्क्य तदवधिलाघवप्रतिपादनेन भ-
विष्यत्सुखसंपत्प्रकाशनेन च तात्पर्यमवस्थापयति-- शापान्त इत्यादि ।
शापान्तः यक्षेश्वरदत्तस्य शापस्य निवृत्तिः । भुजगशयनात् अनन्ता-
ख्यनागराजरूपात् तल्पात् । शयनादुत्थित इति, स्वात्मानुसंधानरू-
पयोगनिद्रामुद्रितनयनारविन्दस्येन्दिरापतेः परमात्मनः परमार्थतः
संवेशोत्थानयोरभावेऽपि भक्तजनपूजनादिहेतोः शुद्धकालसंपादनाय
शेषशयनप्राप्तिपरिहारौ, न तु स्वापप्रबोधाविति द्योत्यते, 'असुवंतो
वि पबुद्धो पुढमविबुद्धसिरिसेविओ महुमहणो' इति सेतूक्तवत् । तथा
कौर्मे-- 'क्षीराब्धौ शेषपर्यङ्के आषाढ्यां संविशेद्रिः । निद्रां त्यजति
कार्तिक्यां तयोः संपूजयेद्रिम् ॥' इति । सदा जागरूकत्वमेव जग-
द्गुरोरुपपादयति–शार्ङ्गपाणाविति। 'भूतादिमिन्द्रियादिं च द्विधा-
इंहंकारमीश्वरः । बिभर्ति शङ्खरूपेण शार्ङ्गरूपेण च स्थितम् ॥' इति
श्रीविष्णुपुराणोक्तेः, तत्वदृष्टया निखिलेन्द्रियकारणभूततैजसाहंकाररूप-
शार्ङ्गधारणात्सकलेन्द्रियप्रवर्तकत्वेनापरिलुप्तदृक्स्वरूपस्य, लोकदृष्टया
दुष्टनिष्टापनप्रकृष्टदिव्यायुधवहनाल्लोककण्टकखण्डनव्यापृतस्य कुतो
निद्राप्रसङ्गः ; कुतस्तरां च प्रबोधशङ्केति व्यज्यते । अतश्चातीतशर-
न्कालप्रारम्भे शापस्योपलम्भ इति गम्यते; तदानीं च तत्प्राप्तिर्वर्ष-
यन्त्रितानां प्रवर्तकत्वाच्छरदस्तदारम्भेऽप्यस्य दयितादिसङ्गेन निधि-
पालनादौ स्वाधिकारे प्रमादादित्यवसेयम् । अन्यान्, गमितेभ्य
इत्यर्थात् । गमय अतिवाहय । चतुर इति, तस्याः स्थैर्यापादनाय
लघुत्वादकृच्छ्रयाप्यत्वं ध्वनति । विरहव्यथामूर्च्छनेन मासमेकमपि
यापयितुं न कश्चिदुपायः, किमुत मासचतुष्टयमित्याशङ्ख्याह-- लोचने