This page has been fully proofread once and needs a second look.

१६२
 
गशरशरपतनकदनतरलतरनयनयुगलीं पुरोवर्तिनीमिव भवती पश्यत-
स्तस्य
मेघसंदेशे
 
कथं वा व्यथा मा भूदिति द्योत्यते । दुर्लभप्रार्थनं प्राप्तु-
गशरशरपतनकदनतरलतरनयनयुगलीं पुरोवर्तिनीमिव भ॑वर्ती पश्यत-
स्तस्य मे कथं वा ब्यथा मा भूदिति द्योत्यते । दुर्लभप्रार्थनं

मशक्ये वस्तुन्याशंसाः यस्य। गाढोष्णाभिः अन्तर्दृसंतापाभिः ।

कृतं न तु क्रियते । अनेन तथात्वं तस्य पूर्वमेव निर्वृत्तमिति व्यज्यते।

ततश्च प्रतीकाराभाबावाजीवित एवाशंसा दूरोत्सारितेति ध्वन्यते ।
स्म

शरणं अपगतरक्षकम्, त्वत्समागमस्यैव शरणत्वात्तस्य च विल-

ग्नादित्यर्थः । त्वद्वियोगव्यथाभिः त्वद्विरहहेतुकैर्वेदनानुभवैः । बहु-

चनेन प्रकारबाहुल्यं ध्वन्यते । अत्र विरोधोऽलंकारः ॥ ४१ ॥

 
न त्वात्मानं बहु विगणयन्नात्मना नावलम्बे

तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् ।

कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा

नीचैर्गच्छन्त्युपरि च दशाश्चक्रनेमिक्रमेण ॥ ४२ ॥
 

 
अथैवं त्वद्विरद्दव्यथाक्षुभितं निधनोन्मुखमपि जीवितं त्वत्समाग-

मप्रत्याशाभेषजेनाइंहं परिरक्षामि ;
 
तस्मात्त्वमपि मत्प्राणत्राणकारणात्

कुसुमसुकुमारं स्वजीवितं कथंचिद्वाधारयेति समाश्वासयति — न त्वा
-- न त्वा
त्मानमित्यादि । तुशब्दो विशेषे ; अतिदुःखितस्य प्राणत्यागे योग्ये-

ऽपीत्यर्थः । आत्मानं जीवं देहं वा ।
 
6
 
'आत्मा जीवे धृतौ देहे '

इति बैवैजयन्ती । बहु विगणयन् त्वया सहोपरि परिभोक्ष्यमाणमनेक-
मं

भिलाषविषयं विचिन्तयन्निति हेतुः । आत्मना धृत्या ; अथ वा,
भैयाँद

धैर्याव
भ्चिम्बिना रवैनैव, समाश्वासयित्रन्तराभाबावात् । न नावलम्बे नि-
+
 
G