This page has been fully proofread once and needs a second look.

१५८
 
मेघसंदेशे
 
"
 
तां
 
मां य एवं प्रतिद्दतोपायान्तरस्त्वदालिङ्गनतृषितः, तं माम् । आंका-

र्माप्रणिद्दिहितभुजम् अलक्षमेव गगने प्रमोदसरभसप्रसारितग्राबाहुयुगम्,

'क्व
नीलकण्ठ व्रजसीत्यलक्षवागसत्य कण्ठार्पित बाहुबन्धना' इतिवत् ।

अतश्च लब्धायाः आश्लेषोद्योगे निद्राभङ्गादपूर्णमनोरथस्यैव प्रबोधः

प्रकाश्यते ; अन्यथा लक्षशून्यत्योवोक्त्यनुपपत्तेः । निर्दयाश्लेषद्देहेतोः

स्मरशरसंञ्चज्वरितमदङ्गनिर्वापणसुधायमानदृढतरालिङ्गन निमित्तम् । ल-

ब्धायाः प्रमादप्रभ्रंशिताया इव रत्नमालायाः पुनरुपलब्धायाः । ते

मयेति, बिरद्दविरहपरितप्तयोरावयोः परस्परसमागमे या निर्वृतिः,
तां
भगवानपणीर्णाजानिरेव जानातीति द्योत्यते । कथमपीति, नयनजल-

द्रवोद्रेकविद्राचिवितनिद्रामुद्रतया स्वप्नदर्शनस्यापि कादाचित्कत्वम्,

झटिति बिविनश्वरत्वं च ध्वन्यते । स्वप्नसंदर्शनेषु स्वप्नावस्थोपपादितेषु
सभ्

सम्
यग्दर्शनेषु । सम्यगिति, सादृश्यस्यापूर्णत्वात्, आलेख्यदर्शनस्य

विद्दतत्वाच्च, स्वप्नैने तु न तथा, दर्शनसुखं तावत्समग्रमुपलभ्यत इति
सातत्यवासि

व्यज्यते । बहुबच्चनेन विषयान्तरचिन्ताभावान्मनसः,
सातत्यवासि-
तायाः स्वप्नोन्मेषप्रमोयोस्तरिटित इव तस्याः क्षणे क्षणे दृष्टत्वं नष्टत्वं
न्त्र

, ततश्च स्वस्य वारं वारं व्याकुलत्वम्, तेन च द्रष्टॄणामतिकरुणार्द्र-

ताजनकत्वं च द्योत्यते । बहुश इत्यनेनाप्ययमर्थः समर्थ्यते । पश्य-

न्तीनां न तु दृष्टतीनाम् । अनेन दर्शनस्य नैरन्तयेंर्यं प्रकाश्यते । स्थ-

लीदेवतानां गिरिवनस्थस्य ल्यभिमानिनीनां देवतानाम् । मुक्तास्थूलाः क-

रुणरसविलीनहृदयतया झटित्यवशमेव विगलनात् स्थूलाः पृथवः

मुक्ताफलत्स्थूला इत्यनेन साहचर्याद्वलत्वं वृत्तत्वं च लभ्यते ।

तरुकिसलयेष्विति। तासां तरुशिखरेष्ववस्थानात् किसलयानां च
 
रवि सूर्य