This page has not been fully proofread.

मेघसंदेशे
 
भबोपायान्तरं चिन्तितमपि न संपद्यत इत्याद्द- त्वामित्यादि ।
त्वाम् आलिख्य या त्वं मदुर:कबाटसालभजिका, सात्वमालिख्य
द्रष्टव्या जातेति हा कष्टमिति द्योत्यते । आलिख्य चित्रात्मना
निवेश्य । प्रणयकुपितां प्रणयस्य प्रेम्णः प्रकर्षेण यत्किचिदप-
दिश्य बास्तबकारणमन्तरेण कुपिताम्, न पुनः प्रणयापराधकु-
पिताम्, त्वदेकरसतया मम स्वप्नेऽपि अनपराधित्वात् । तद-
बस्यायाश्च आलेखनं तदानीं तस्याः सविशेषणीयतया विप्रलम्भ-
संभिन्नस्य संभोगस्य तृषितसमयसमुपनतस्यैव शिशिरवारिणः परमान-
न्दनिष्यन्दसुन्दरत्यादिति ग्राह्यम्। धातुरागैः मनः शिलादिभिः रञ्जनद्र-
व्यैः, धातूनां वर्णैर्वा । बहुबच्चनेन तत्तत्स्थानोचितवर्णपञ्चकसामध्य-
मुक्तम्, गिरौ तेषां सौलभ्यात् । शिलायां समचतुरश्रतया फलकस्था-
नौये क्वचिच्छिलातले । आत्मानम् आत्मशब्देनात्र यक्षः परामृ-
श्यते, मामित्यर्थः । ते तब । चरणपतितं न तु चरणविनतम् ।
अनेन प्रसन्नचेतसा प्रतिपन्नदयार्द्रया त्वयैव भुजलताबलयेन सुदृढ-
मादाय त्मितसुधाधवलिताधरबिम्वया यावत्सशपथमुत्थाप्यौ, ताबच्चर-
•णपलवो कराभ्यां निप्पीडप तदुपहितशिरसमवनिमण्डले दण्डवत्पति
तमिति योत्यते । चरणपतितं न तु चरणे पतन्तमिति, किमिदम् अयि
कुमुददासिनि निरपराधकोपिनि प्रसीदेति झटिति कोपविकारदर्श-
नानन्तरमेव पतितम्, न पुनः प्रणामोयुक्तमात्रमिति तत्कोपकातरतया
सादरत्वं ध्वन्यते । यावत् यत्कालावधी इच्छामि मनसा निरूप
यामि । कर्तुं साक्षादेव स्वरूपेण विधातुम् । अथवा चित्रे निवेश-
यितुम् । आस्तैः अभुभिः। ताबत् तत्कालावधौ । मुहुः बहुशः,