This page has been fully proofread once and needs a second look.

मेघभवोपायान्तरं चिन्तितमपि न संदेशे
 
भबोपायान्तरं चिन्तितमपि न सं
पद्यत इत्याद्दह-- त्वामित्यादि ।

त्वाम् आलिख्य या त्वं मदुर:कबावाटसालभञ्जिका, सा त्वमालिख्य

द्रष्टव्या जातेति हा कष्टमिति द्योत्यते । आलिख्य चित्रात्मना

निवेश्य । प्रणयकुपितां प्रणयस्य प्रेम्णः प्रकर्षेण यत्किकिंचिदप-

दिश्य बास्तबवास्तवकारणमन्तरेण कुपिताम्, न पुनः प्रणयापराधकु-

पिताम्, त्वदेकरसतया मम स्वप्नेऽपि अनपराधित्वात् । तद-
बस्या

वस्था
याश्च आलेखनं तदानीं तस्याः सविशेषस्पृहणीयतया विप्रलम्भ-

संभिन्नस्य संभोगस्य तृषितसमयसमुपनतस्यैयेव शिशिरवारिणः परमान-

न्दनिष्यन्दसुन्दरत्यावादिति ग्राह्यम्। धातुरागैः मनः शिलादिभिः रञ्जनद्र-

व्यैः, धातूनां वर्णैर्वा । बहुबच्चनेन तत्तत्स्थानोचितवर्णपञ्चकसामध्य-
ग्र्य-
मुक्तम्, गिरौ तेषां सौलभ्यात् । शिलायां समचतुरश्रतया फलकस्था-
नौ

नी
ये क्वचिच्छिलातले । आत्मानम् आत्मशब्देनात्र यक्षः परामृ-

श्यते, मामित्यर्थः । ते त । चरणपतितं न तु चरणविनतम् ।

अनेन प्रसन्नचेतसा प्रतिपन्नदयार्द्रया त्वयैव भुजलताबलयेन सुदृढ-

मादाय त्स्मितसुधाधवलिताधरबिम्या यावत्सशपथमुत्थाप्यौ, ताच्चर-
•णप

णपल्
वोवौ कराभ्यां निप्ष्पीडपड्य तदुपहितशिरसमवनिमण्डले दण्डवत्पति
तमिति

तमिति द्
योत्यते । चरणपतितं न तु चरणे पतन्तमिति, किमिदम् अयि

कुमुददाहासिनि निरपराधकोपिनि प्रसीदेति झटिति कोपविकारदर्श-

नानन्तरमेव पतितम्, न पुनः प्रणामोद्युक्तमात्रमिति तत्कोपकातरतया

सादरत्वं ध्वन्यते । यावत् यत्कालावधीधौ । इच्छामि मनसा निरूप
-
यामि । कर्तुं साक्षादेव स्वरूपेण विधातुम् । अथवा चित्रे निवेश-

यितुम् । आस्तैःरैःभुश्रुभिः। तात् तत्कालावधौ । मुहुः बहुशः,