This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१५५
 
मप्यनुसंदध इति द्योतयितुं नदीग्रहणम्, तन्मध्यगतानां वीचीनां

लावण्यान्तर्वर्तिब्भ्रूलतानुस्मारकत्वनियमात् । भ्रूविलासान् स्मरसमर-

मधुमदादिष्वनुभूतान् भ्रूलताविभ्रमान् । न्तेति विषादे । 'इन्त
हन्त
हर्षविषादयोः' इति वैजयन्ती । न्तेति, अहो दुष्कर्मणो विष्वक्प्र-

तिकूलाचरणनिर्बन्ध इति भावः । एकस्थम् एकस्मिन्नेव वस्तुनि

समग्रतया स्थितम् । क्वचिदपि वनेषु गिरिषु गगने सलिले अन्यत्र

वा कुत्रचिद्देशे। ते इत्यङ्गादिष्वपि प्रत्येकमनुषज्यते । चण्डि

कोपने । अनेन एकस्मिन् वस्त्वन्तरे समग्रत्वत्सादृश्यदर्शनमसद्दमा-

नया त्वया तत् बहुषु विभज्य निवेशितमिति मयोत्प्रेक्ष्यत इति

द्योत्यते । अथ वा, विभक्तस्यापि तस्य निरीक्षणं त्वया मत्प्राणस्वा-

मिन्या प्रणयप्रभावान्न क्षम्यते ; तथापि किं करोमि ; सहस्व हंस-

गामिनि कालविनोदनाय क्रियमाणं तदिति व्यज्यते । सादृश्यं

साम्यम् । नास्ति न तु न दृश्यत इत्यनेन सादृश्यस्य सतो न केव-

लमदर्शनम्, अपि तु तत्सत्तैव न भवति, समग्रस्य सौन्दर्यकोशस्य

त्वय्यॆयेव वेसा यत्नतो निवेशितत्वादिति व्यज्यते । ततश्चोपमानाद-

न्यस्य गुणाधिक्यप्रतीतेर्व्यतिरेकालंकारध्वनिः । अत्र स्मरणमलंकारः ॥

 
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-

मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।

आस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे

क्रू
रस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ ३८ ॥

 
अथैकस्थत्वत्सादृश्यसामम्ग्र्यदर्शनोत्सवे समुत्सारिते किमपि त्वदनु-