This page has not been fully proofread.

१५३
 
द्वितीयाश्वासः ।
 
याम्; मयापि सख्युः
संलापेष्वधिगतम्, न त्वनुभूतमिति भावः ।
'वार्तासंभाव्ययोः किल' इति वैजयन्ती । सखीनां पुरस्तादिति,
निर्यन्त्रणमुखस्पर्शानौचित्यहेतुः । कर्णे कथयितुम् । लोल: तृष्णा-
तरलः । लोल इत्यनेन चपलोऽयमिति तासां बुद्धयुन्मेषमप्यनवेक्ष्येति
ध्वन्यते । अभूदिति, अहो तत् पुरावृत्तत्वेनेदानीं कथाशेषं वर्तत
इति द्योत्यते । आननस्पर्शलोभात् क्षणमात्रं स्पर्शनाभावं सोढुंमधी-
रतया। सः तादृशानुरागनिगलितः । अतिक्रान्तः अतिलङ्घितवान् ।
श्रवणविषयं कर्णाभ्यां वृत्तान्ताकर्णनगोचरमपि, अतिदूरवर्तित्वात् ।
लोचनाभ्यामदृष्टः तथात्वे नयनाभ्यां दर्शनस्य का वार्तापि । त्वां
 
तादृशीं भवतीम् । उत्कण्ठाविरचितपदम् औत्सुक्येन विविधग्रथित-
26
 
शब्दम् । मन्मुखेन मद्रूपेण स्वेन मुखेन, मम तस्य चाभेदात्; अथ
वा मदीयेन मुखेन । इदं वक्ष्यमाणं वचनम् । आइ ब्रूते । अत्र
विरूपसंघटनात्मकं विषमं विरोधो वालंकारः ॥ ३६ ॥
श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं
 
वक्रच्छायां शशिनि शिखिनां वर्धभारेषु केशान् ।
उत्पश्यामि मतनुषु नदीवीचिषु भ्रूविलासा-
महन्तैकस्थं क्वचिदपि न ते चण्डि सादृश्यमस्ति ।
 
अथ प्रतिज्ञातं संदेशमारभते; तत्र प्रथमं तावददर्शनजनिततर्षो-
त्कर्षस्य मे त्वदीयं दर्शनमपेक्षितम् आश्लेषादीनां पश्चाद्भावित्वात्,
'अदर्शने दर्शनमात्रकामा' इत्युक्तवत् । तच्च साक्षान्न लभ्यते,
 
."