This page has been fully proofread once and needs a second look.

द्वितीयाश्वासः ।
 
१४७
 
स्थपुटगिरिकटकसरिदवटतरुविटपादिसंकटे मार्गे सीदताम् । अनेन

तादृशक्लेशशतानिरूपणेनैव तेषामविश्रमं प्रवृत्तिर्व्यज्यते । अध्वगानां

पथिकानाम्, अर्थाद्विरहिणामिति लभ्यते । मन्द्रस्निग्धैः गम्भीरैर-

रूश्चैक्षैश्च । ध्वनिभिः गर्जितशब्दैः । ध्वनिभिरिति, त्वरणकार्यसौकर्ये
यं
सूच्यते । बहुवचनेन खेदेऽपि तेषां मध्ये विलम्बचिन्तापरिहाराय

ध्वनिपरंपरया विभीषिका द्योत्यते । त्वराया हेतुमाह -- अबलावेणि-

मोक्षोत्सुकानीति । विरहव्यक्तदौर्बल्यानां प्रेयसीनामेतच्छब्दश्रवणे

जीवितसंशयोऽपि स्यादिति शङ्कया तत्परिहाराय झटित्युपगमेन

तासामेकवेणीबन्धनोद्वेष्टनार्थमुत्कण्ठितानीत्यर्थः । त्वरयति न पुन-

स्त्वरयामीति परोक्षनिर्देशः प्रसिद्धाम्बुवाद्दस्वभावप्रतिपादनेन स
हृ-
दयसंवादमस्याः संपाद्य स्वस्य तद्भावप्रकाशनात्स्वसामर्थ्ये विस्र-

म्भजननाय । यस्त्वरयति, तमम्बुवाहं मां त्वत्समीपमागतं विद्धी-

त्युक्तेः, अत्रापि मम शक्तिरस्त्येव, किं तु विधिविहितस्यावधेरल-

ङ्घ्यत्वात्तदीयदूतत्वेनागतोऽस्मि, किं करोमि मान्यशीले, नान्या

गतिरस्तीत्यनुकम्पा संतापश्च ध्वन्यते । अत्राप्रस्तुतप्रशंसालंकारः,

कार्यद्वारेण स्वसामर्थ्यस्य कारणस्य प्रतिपादनात् ॥ ३२ ॥
 

 
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा

त्वामुत्कण्ठोच्छ्वासितहृदया वीक्ष्य संभाव्य चैव ।

श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां
 

कान्तोपान्तात्सुहृदुपगमः संगमात्किकिंचिदूनः ॥

 
अथैतद्वचनानन्तरं तस्याः प्रवृत्तिमाह -- इत्याख्यात इत्यादि ।