This page has been fully proofread once and needs a second look.

१४६
 
मेघसंदेशे
 
7
 
पत्नीति शोकोऽपि त्वद्विरहे वर्तत इति द्योत्यते; 'पत्नी नष्टेति

शोकेन प्रियेति मदनेन च' इति श्रीरामायणोक्तेः । अतश्च तव

धर्मंपल्मपत्न्याः समाश्वासनमवश्यकर्तव्यमेव तस्येति द्योत्यते । मित्रं मुद्द-
सुहृ-
दम्, ईदृशेषु कार्येषु मित्राणामेवाधिकृतत्वात् । तेषामप्यपण्डितत्वा-

नात्मवित्त्वादिदोषत्वत्त्वादप्रियत्वे बाह्यत्वमाशङ्कयाह -- प्रियमिति ।

निर्दोषोऽयमिति मां हृदयनिर्विशेषं मन्यमानः परममन्त्रेष्वन्तरङ्गी-

करोतीत्यर्थः, 'नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम् । अपण्डितो
बा

वा
पि सुहृत्पण्डितो वाप्यनात्मवान्' इति महाभारतोक्तेः । अविधवे

जीवद्भर्तृके इत्यामन्त्रणेनैव तव प्राणसमो जीवत्येव, न खलु तज्जीविते

त्वया शङ्का कर्तव्येति तस्या हृदयमवस्थापयति; सति धर्मिणि धर्मा-

चिन्त्यन्त इत्यन्येषां विशेषाणामत्वरयैव वक्तव्यत्वात् । विद्धि विजा-

नीदिहि। अम्बुबाइवाहमिति, स्वभावत एव परोपकारैकपरत्वं द्योतयन्,

विश्वास्यतामात्मनः प्रकाशयति । अथ किं तन्मित्रत्वमात्रेण मद्दर्शना-

यागत इति चेत्तत्राह-- तत्संदेशात् तदीयात् त्वद्विषयात्संदेशा
दे

द्हे
तोः । मनसि निद्दिहितात् न तु लेखार्पितात् । अनेन मम निसृष्टार्थता-

माप्ततां चावगम्य मन्मुखे तेन दत्तो मया चावधानेन हृदये निक्षिप्त इति

द्योत्यते । त्वत्समीपम् आगतं त्वद्दर्शनमेव प्रधानप्रयोजनत्वेनोद्दिश्य दूर-

देशादागतम्, न पुनरानुषङ्गिकत्वद्दर्शनार्थमित्यनेन तद्दर्शनस्य गौरवं

ध्वनितम्। अचिराच्च त्वया सद् तं घटयिष्यामीति द्योतयन्,
विरद्दि

विरहि
जनसंघटनव्यापारसामर्थ्यमाइ –ह-- य इति । वृन्दानि समूहान् ।

अनेन विविधकार्यव्यप्ग्रचेतसामनेकेषां जनानां तत्तत्कार्योपेक्षणेन संभूय

निवर्तनं सूचितम् । त्वरयति शीघ्रगमनाय प्रेरयति । पथि श्राम्यतां
 
आत्मनो