This page has been fully proofread once and needs a second look.

१४२
 
मेघसंदेशे
 
वामश्चेत्यादि । बावामः दक्षिणेतरः । कररुपदैः नखक्षतकिणैः।

मुच्यमानः न तु मुक्तः, कालक्रमेण तेषां तिरोधीयमानत्वात्। मदीयैः
तद्

तदू
रुदण्डसौकुमार्यकदर्शीकारकातरेण मया सदयं न्यस्तैरित्यर्थः ।

तच्च मुच्यमानत्वे हेतुः । मुक्ताजालं मुक्ताभिर्विरचितो मेखलादामनि

लम्बमानो जालाकारो भूषणविशेषो मुक्ताजालम् ; यथा हारयष्टिप्र-
मे

भे
दाधिकारे कौटिल्य:-- 'सुवर्णसूत्रान्तरं सोपानं मणिमध्यं वा मणि-

सोपानकं तेन शिरोस्तकटीकलापजालकविकल्पा व्याख्याताः' इति ।

चिरबिविरचितं चिरकालचिविन्यस्तम्, अविरहेणैव चिरकालातिबाइ-
वाह-
नात् । अथ वा, चिरेण निर्मितं विश्वकर्मणा शिल्पविकल्पकल्पनासं-

रम्भात् । त्याजितः न तु त्याज्यमानः, तस्य विरदिवस एव निर-
स्तत्वात् । दे

स्तत्वात् । दै
वगत्या विधेः प्रकारेणास्थिरतालक्षणेन; न पुनरीदृशी

दशा स्वप्नेऽप्युत्प्रेक्षितेति भावः। संभोगान्ते सुरतावसाने । प्रतिसंभो-

गावसानं तदाश्वासनपरतया त्वेन नियतकृत्यत्वेनानुष्ठीयमानत्वात्समु

चितत्वोक्तिः । स्तसंवाहनानां कोमलतया करतलेनैव मुष्टिगृहीतेन

श्र
मशमनाय सुखसंमर्दनानाम् । 'संवाहनं मर्दनं स्यात्' इत्यमरः ।

सरसकदलीस्तम्भगौरः सारोत्तरधरातलावस्थानात्समयावसेकाच्चावि-

दितशोपदण्डकदलीकाण्डवत् श्लक्ष्णवृत्तविपुलत्वसचरितविमलवर्ण
-
विशिष्टः । गौरवर्णत्वं च बरबवरवर्णिनीनां गण्डमुकुरकुचमण्डलोरुकाण्डेषु

स्मरेण यौवनोप्ष्मणा च काव्येषु प्रसिद्धम् । चलत्वं स्पन्दनम्,
वामोरू-
स्पन्दनस्य प्रियसमागमसूचकेषु प्रशस्तत्वात् । तदुपादाने निमि-

त्तान्तरप्रतिपादन निवृत्तिः, 'प्रत्स्पन्दमानः पुनरूरुरस्या रामं पुरस्ता
-
त्स्थितमाचचचेक्षे' इत्युक्तत्यावात् । अत्र स्वभावोक्तिरलंकारः ॥ २९ ॥
 
वामोरु-