This page has not been fully proofread.

द्वितीयाश्वासः ।
 
१४१.
 
'प्रत्यादेशो निराकृतिः' इत्यमरः । अपि चेति समुच्चये । मधुनः
मदिरायाः । विस्मृतभ्रूविलासं विस्मृतानि भ्रूलतायाश्चतुरचेष्टितानि
येन । विस्मरणं नाम संस्कारमात्रस्यापि विलोपः । प्रेक्षिताङ्गत्वेनैव
भ्रूबिलासानां चमत्कारकारित्वात् विस्मृतभ्रूविलासत्वं नयनविशेषण-
त्वेनोक्तम् । आसन्ने मत्सन्देशविवक्षया समीपोपसर्पिणि । नयनमि-
त्येकवचनेनैकत्वम्, स्त्रीत्वौचित्यात् 'बामश्च' इत्युत्तरत्र चकाराञ्च
वामत्वं सिद्धयति । उपरिस्पन्दि कनीनिकाया उपरिभागे स्पन्दन-
विशिष्टम् । शङ्के निरूपयामि । मृगाक्ष्या इति, सुनिमित्तप्रसङ्गेनौ-
त्सुक्यहर्षकौतुकादिक्षोभितहृदयतया तादात्विकतारल्यमधुरतरविपुल-
नीलस्निग्धमुग्धस्य नयनयुगलस्य निकामप्रेक्षणीयत्वं द्योत्यते । मीन-
क्षोभात् विहरणतरलमत्स्यसंघट्टनात्, न तु वातक्षोभात्, वायुना
क्षोभे सुजातयोः संनिकृष्टनिविष्टयोर्द्वयोरिन्दीवरयोरन्यतरचलनानुप-
पत्तेः ; मीनक्षोभे तु तदुपपत्तेरेकनयनस्फुरणोपम्ययोगात् तदुपादा-
नम् । चलकुवलयश्रीतुलां स्पन्दमानस्य कुवलयस्य शोभया साम्यम् ।
एष्यति प्राप्स्यति । इतिः शङ्काप्रकारे । अन्यच्छायायोनिश्चायमर्थः ।
'प्रास्पन्दतैकं नयनं सुकेश्या मीनाहतं पद्ममिवाभिताम्रम्' इति
श्रीरामायणोक्तेः । उपमात्रालंकारः ॥ २८ ॥
बामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै-
मुक्ताजालं चिरविरचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां
 
यास्यत्यूरुः सरसकदलीस्तम्भगौरथलत्वम् ॥