This page has not been fully proofread.

द्वितीयाश्वासः ।
 
मा मनो यस्य सः; 'यद्यदस्य प्रियं वेत्ति तस्य तस्याशुकारिताम् ।
ग्यतामार्द्रतामाहुर्मनःकालुष्यनाशिनीम् ॥' इति दिवाकरः । सु-
बदुःखिनिर्विशेषमार्द्रान्तःकरणो यः, तस्य दुःखितमदुःखोचितं
निर्व्याजकारुण्यवश्यत्व मवश्यं भवतीत्यर्थः । अर्थान्तरन्या-
नं
 
दृष्ट्वा
ऽलंकारः ॥ २६ ॥
 
जाने सख्यास्तव माय मनः संभृतस्नेहमस्मा-
दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
बाचालं मां न खलु सुभगंमन्यभावः करोति
 
प्रत्यक्षं ते निखिलमचिराद्धातरुक्तं मया यत् ।
 
अथ दयितादशादौःस्थ्यस्य स्वानुरागहेतुकतया स्वकृतस्य तद्व-
नस्य स्वसौभाग्यश्लाघापरत्वदोषमाशङ्कय परिहरति-
जाने स-
या इत्यादि । जाने बहुशः परीक्ष्य निश्चिनोमि । तव सख्याः निस-
एव परिशुद्धशीलतया तव सखीव्यपदेशयोग्याया इत्यर्थः । मनः
दयमेव ; न तु गणिकानामिव वागादिभिरहृदयपूर्वकैर्व्यापारैर्जल-
वञ्चितस्तां स्निग्धां जानामीत्यर्थः । मयि संभृतस्नेहं मद्वि-
संपूर्णप्रेमरसत्वेनाभेद्यम्, 'अनन्या राघवेणाहं भास्करेण प्रभा
या' इत्युक्तवत् । अस्मात् अतो हेतोः । इत्थंभूतां एवंप्रकार-
शिष्टाम् । प्रथमविरहे इति । इदंप्रथमे वियोगे; पूर्वे मुहूर्तमपि
रहदुःखस्याविदितत्वाद्दैवदोषाद्राधीयसि तस्मिन्नुपनते प्रेमार्द्रमन-
स्या इतोऽपि दौःस्थ्यं संभाव्यत इति भावः, 'न तथा बाध्यते