This page has been fully proofread once and needs a second look.

द्वितीयाश्वारात्मा मनो यस्य सः
 
मा मनो यस्य सः
; 'यद्यदस्य प्रियं वेत्ति तस्य तस्याशुकारिताम् ।

यो
ग्यतामार्द्रतामाहुर्मनःकालुष्यनाशिनीम् ॥' इति दिवाकरः । सु-

खि
दुःखिनिर्विशेषमार्द्रान्तःकरणो यः, तस्य दुःखितमदुःखोचितं

जनं दृष्ट्वा
निर्व्याजकारुण्यवश्यत्व मवश्यं भवतीत्यर्थः । अर्थान्तरन्या-
नं
 
दृष्ट्वा

ऽलंकारः ॥ २६ ॥
 

 
जाने सख्यास्तव मायमयि मनः संभृतस्नेहमस्मा-

दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
बा

वा
चालं मां न खलु सुभगंमन्यभावः करोति
 

प्रत्यक्षं ते निखिलमचिराद्धातरुक्तं मया यत् ।
 

 
अथ दयितादशादौःस्थ्यस्य स्वानुरागहेतुकतया स्वकृतस्य तद्व-

र्ण
नस्य स्वसौभाग्यश्लाघापरत्वदोषमाशङ्कय परिहरति-
- जाने स-

ख्
या इत्यादि । जाने बहुशः परीक्ष्य निश्चिनोमि । तव सख्याः निस-

र्गत
एव परिशुद्धशीलतया तव सखीव्यपदेशयोग्याया इत्यर्थः । मनः

हृ
दयमेव ; न तु गणिकानामिव वागादिभिरहृदयपूर्वकैर्व्यापारैर्जल-

तया
वञ्चितस्तां स्निग्धां जानामीत्यर्थः । मयि संभृतस्नेहं मद्वि-

षये
संपूर्णप्रेमरसत्वेनाभेद्यम्, 'अनन्या राघवेणाहं भास्करेण प्रभा
या

यथा
' इत्युक्तवत् । अस्मात् अतो हेतोः । इत्थंभूतां एवंप्रकार-

वि
शिष्टाम् । प्रथमविरहे इति । इदंप्रथमे वियोगे; पूर्वे मुहूर्तमपि

वि
रहदुःखस्याविदितत्वाद्दैवदोषाद्राधीघीयसि तस्मिन्नुपनते प्रेमार्द्रमन-

सस्त
स्या इतोऽपि दौःस्थ्यं संभाव्यत इति भावः, 'न तथा बाध्यते